ब्रह्मसूत्र

Introduction for Chapter 3, Quarter 1


।।ब्रह्मसूत्रभाष्यम्।।

।।तृतीयोऽध्यायः।।
।।प्रथमः पादः।।

द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् श्रुतिविप्रतिषेधश्च परिहृतः तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम्। अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफलानियमश्च इत्येतदर्थजातं तृतीये निरूपयिष्यते प्रसङ्गागतं च किमप्यन्यत्। तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः तस्माज्जुगुप्सेत इति च अन्ते श्रवणात्। जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रपद्यत इत्येतदवगतम् अथैनमेते प्राणा अभिसमायन्ति इत्येवमादेः अन्यन्नवतरं कल्याणतरं रूपं कुरुते इत्येवमन्तात् संसारप्रकरणस्थाच्छब्दात् धर्माधर्मफलोपभोगसंभवाच्च स किं देहबीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छति आहोस्वित्संपरिष्वक्तः इति चिन्त्यते।।

किं तावत्प्राप्तम् असंपरिष्वक्त इति कुतः करणोपादानवद्भूतोपादानस्य अश्रुतत्वात् स एतास्तेजोमात्राः समभ्याददानः इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति वाक्यशेषे चक्षुरादिसंकीर्तनात् नैवं भूतमात्रोपादनसंकीर्तनमस्ति सुलभाश्च सर्वत्र भूतमात्राः यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ततश्च तासां नयनं निष्प्रयोजनम् तस्मादसंपरिष्वक्तो याति इत्येवं प्राप्ते पठत्याचार्यः