ब्रह्मसूत्र

ātmakṛtēḥ pariṇāmāt..1.4.26..


..1.4.26..

itaśca prakṛtirbrahma, yatkāraṇaṅ brahmaprakriyāyām, 'tadātmānaṅ svayamakuruta' ityātmanaḥ karmatvaṅ kartṛtvaṅ ca darśayati -- ātmānamiti karmatvam, svayamakurutēti kartṛtvam; kathaṅ punaḥ pūrvasiddhasya sataḥ kartṛtvēna vyavasthitasya kriyamāṇatvaṅ śakyaṅ saṅpādayitum? pariṇāmāditi brūmaḥ -- pūrvasiddhō.pi hi sannātmā viśēṣēṇa vikārātmanā pariṇamayāmāsātmānamiti. vikārātmanā ca pariṇāmō mṛdādyāsu prakṛtiṣūpalabdhaḥ; svayamiti ca viśēṣaṇānnimittāntarānapēkṣatvamapi pratīyatē; 'pariṇāmāt' iti vā pṛthaksūtram. tasyaiṣō.rthaḥ -- itaśca prakṛtirbrahma, yatkāraṇaṅ brahmaṇa ēva vikārātmanā ca pariṇāmaḥ sāmānādhikaraṇyēnāmnāyatē 'sacca tyaccābhavanniruktaṅ cāniruktaṅ ca' ityādinēti..