ब्रह्मसूत्र

yōniśca hi gīyatē..1.4.27..


..1.4.27..

itaśca prakṛtirbrahma, yatkāraṇaṅ brahma yōnirityapi paṭhyatē vēdāntēṣu -- 'kartāramīśaṅ puruṣaṅ brahmayōnim' iti 'yadbhūtayōniṅ paripaśyanti dhīrāḥ' iti ca. yōniśabdaśca prakṛtivacanaḥ samadhigatō lōkē -- 'pṛthivī yōnirōṣadhivanaspatīnām' iti. strīyōnērapyastyēvāvayavadvārēṇa garbhaṅ pratyupādānakāraṇatvam. kvacitsthānavacanō.pi yōniśabdō dṛṣṭaḥ 'yōniṣṭa indra niṣadē akāri ' iti. vākyaśēṣāttvatra prakṛtivacanatā parigṛhyatē -- 'yathōrṇanābhiḥ sṛjatē gṛhṇatē ca' ityēvaṅjātīyakāt. tadēvaṅ prakṛtitvaṅ brahmaṇaḥ prasiddham. yatpunaridamuktam, īkṣāpūrvakaṅ kartṛtvaṅ nimittakāraṇēṣvēva kulālādiṣu lōkē dṛṣṭam, nōpādānēṣvityādi, tatpratyucyatē -- na lōkavadiha bhavitavyam; na hyayamanumānagamyō.rthaḥ; śabdagamyatvāttvasyārthasya yathāśabdamiha bhavitavyam; śabdaścēkṣiturīśvarasya prakṛtitvaṅ pratipādayatītyavōcāma. punaścaitatsarvaṅ vistarēṇa prativakṣyāmaḥ..