ब्रह्मसूत्र

ētēna sarvē vyākhyātā vyākhyātāḥ..1.4.28..


sarvavyākhyānādhikaraṇam..1.4.28..

'īkṣatērnāśabdam' ityārabhya pradhānakāraṇavādaḥ sūtrairēva punaḥ punarāśaṅkya nirākṛtaḥ -- tasya hi pakṣasyōpōdbalakāni kānicilliṅgābhāsāni vēdāntēṣvāpātēna mandamatīnprati bhāntīti; sa ca
kāryakāraṇānanyatvābhyupagamātpratyāsannō vēdāntavādasya dēvalaprabhṛtibhiśca kaiściddharmasūtrakāraiḥ svagranthēṣvāśritaḥ, tēna tatpratiṣēdhē ēva yatnō.tīva kṛtaḥ, nāṇvādikāraṇavādapratiṣēdhē; tē.pi tu brahmakāraṇavādapakṣasya pratipakṣatvātpratiṣēddhavyāḥ; tēṣāmapyupōdbalakaṅ vaidikaṅ kiṅcilliṅgamāpātēna mandamatīnprati bhāyāditi -- ataḥ pradhānamallanibarhaṇanyāyēnātidiśati -- ētēna pradhānakāraṇavādapratiṣēdhanyāyakalāpēna sarvē.ṇvādikāraṇavādā api pratiṣiddhatayā vyākhyātā vēditavyāḥ, tēṣāmapi pradhānavadaśabdatvācchabdavirōdhitvāccēti. vyākhyātā vyākhyātā iti padābhyāsō.dhyāyaparisamāptiṅ dyōtayati..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē prathamō.dhyāyaḥ..