ब्रह्मसूत्र

rētaḥsigyōgō.tha..3.1.26..


..3.1.26..

itaśca vrīhyādisaṅślēṣamātraṅ tadbhāvaḥ, yatkāraṇaṅ vrīhyādibhāvasyānantaramanuśayināṅ rētaḥsigbhāva āmnāyatē -- 'yō yō hyannamatti yō rētaḥ siñcati tadbhūya ēva bhavati' iti; na cātra mukhyō rētaḥsigbhāvaḥ saṅbhavati; cirajātō hi prāptayauvanō rētaḥsigbhavati; kathamiva anupacaritaṅ tadbhāvam adyamānānnānugatō.nuśayī pratipadyatē? tatra tāvadavaśyaṅ rētaḥsigyōga ēva rētaḥsigbhāvō.bhyupagantavyaḥ; tadvat vrīhyādibhāvō.pi vrīhyādiyōga ēvētyavirōdhaḥ..