ब्रह्मसूत्र



Introduction for Chapter 2, Quarter 4

 

..dvitīyō.dhyāyaḥ..
..caturthaḥ pādaḥ..

viyadādiviṣayaśrutivipratiṣēdhaṅstṛtīyēna pādēna parihṛtaḥ; caturthēna idānīṅ prāṇaviṣayaḥ parihriyatē. tatra tāvat -- 'tattējō.sṛjata' iti, 'tasmādvā ētasmādātmana ākāśaḥ saṅbhūtaḥ' iti ca ēvamādiṣu utpattiprakaraṇēṣu prāṇānāmutpattirna āmnāyatē; kvaciccānutpattirēva ēṣāmāmnāyatē, 'asadvā idamagra āsīt' 'tadāhuḥ kiṅ tadasadāsīdityṛṣayō vāva tē.grē.sadāsīt. tadāhuḥ kē tē ṛṣaya iti. prāṇā vāva ṛṣayaḥ' -- ityatra prāgutpattēḥ prāṇānāṅ sadbhāvaśravaṇāt; anyatra tu prāṇānāmapyutpattiḥ paṭhyatē -- 'yathāgnērjvalataḥ kṣudrā visphuliṅgā vyuccarantyēvamēvaitasmādātmanaḥ sarvē prāṇāḥ' iti, 'ētasmājjāyatē prāṇō manaḥ sarvēndriyāṇi ca' iti, 'sapta prāṇāḥ prabhavanti tasmāt' iti, 'sa prāṇamasṛjata prāṇācchraddhāṅ khaṅ vāyurjyōtirāpaḥ pṛthivīndriyaṅ manō.nnam' iti ca ēvamādipradēśēṣu. tatra śrutivipratiṣēdhādanyataranirdhāraṇakāraṇānirūpaṇācca apratipattiḥ prāpnōti. athavā prāgutpattēḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti prāpnōti. ata idamuttaraṅ paṭhati --