ब्रह्मसूत्र

bhēdānnēti cēnnaikasyāmapi..3.3.2..


..3.3.2..

syādētat -- sarvavēdāntapratyayatvaṅ vijñānānāṅ guṇabhēdāt nōpapadyatē; tathā hi -- vājasanēyinaḥ pañcāgnividyāṅ prastutya ṣaṣṭhamaparamagnimāmananti -- 'tasyāgnirēvāgnirbhavati' ityādinā; chandōgāstu taṅ na āmananti, pañcasaṅkhyayaiva ca tē upasaṅharanti -- 'atha ha ya ētānēvaṅ pañcāgnīnvēda' iti; yēṣāṅ ca sa guṇō.sti, yēṣāṅ ca
nāsti, kathamubhayēṣāmēkā vidyōpapadyēta? na ca atra guṇōpasaṅhāraḥ śakyatē pratyētum, pañcasaṅkhyāvirōdhāt. tathā prāṇasaṅvādē śrēṣṭhāt anyān caturaḥ prāṇān vākcakṣuḥśrōtramanāṅsi chandōgā āmananti; vājasanēyinastu pañcamamapyāmananti -- 'rētō vai prajāpatiḥ prajāyatē ha prajayā paśubhirya ēvaṅ vēda' iti; āvāpōdvāpabhēdācca vēdyabhēdō bhavati, vēdyabhēdācca vidyābhēdaḥ, dravyadēvatābhēdādivayāgasyēti cēt -- naiṣa dōṣaḥ; yata ēkasyāmapi vidyāyāmēvaṅjātīyakō guṇabhēda upapadyatē; yadyapi ṣaṣṭhasyāgnērupasaṅhārō na saṅbhavati, tathāpi dyuprabhṛtīnāṅ pañcānāmagnīnām ubhayatra pratyabhijñāyamānatvāt na vidyābhēdō bhavitumarhati; na hi ṣōḍaśigrahaṇāgrahaṇayōratirātrō bhidyatē. paṭhyatē.pi ca ṣaṣṭhō.gniḥ chandōgaiḥ -- 'taṅ prētaṅ diṣṭamitō.gnaya ēva haranti' iti; vājasanēyinastu sāṅpādikēṣu pañcasvagniṣu anuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttayē'tasyāgnirēvāgnirbhavati samitsamit' ityādi samāmananti; sa nityānuvādaḥ; athāpyupāsanārtha ēṣa vādaḥ, tathāpi sa guṇaḥ śakyatē chandōgairapyupasaṅhartum. na ca atra pañcasaṅkhyāvirōdha āśaṅkyaḥ; sāṅpādikāgnyabhiprāyā hi ēṣā pañcasaṅkhyā nityānuvādabhūtā, na vidhisamavāyinī -- ityadōṣaḥ. ēvaṅ prāṇasaṅvādādiṣvapi adhikasya guṇasya itaratrōpasaṅhārō na virudhyatē. na ca āvāpōdvāpabhēdādvēdyabhēdō vidyābhēdaśca āśaṅkyaḥ, kasyacidvēdyāṅśasya āvāpōdvāpayōrapi bhūyasō vēdyarāśērabhēdāvagamāt. tasmādaikavidyamēva..