ब्रह्मसूत्र

.. tṛtīyō.dhyāyaḥ ..
.. tṛtīyaḥ pādaḥ ..

sarvavēdāntapratyayaṅ cōdanādyaviśēṣāt .. 3.3.1 ..



sarvavēdāntapratyayādhikaraṇam..3.3.1..

sarvavēdāntapratyayāni vijñānāni tasmin tasmin vēdāntē tāni tānyēva bhavitumarhanti; kutaḥ? cōdanādyaviśēṣāt; ādigrahaṇēna śākhāntarādhikaraṇasiddhāntasūtrōditā abhēdahētava ihākṛṣyantē -- saṅyōgarūpacōdanākhyāviśēṣādityarthaḥ. yathā ēkasminnagnihōtrē śākhābhēdē.pi puruṣaprayatnastādṛśa ēva cōdyatē -- juhuyāditi, ēvam'yō ha vai jyēṣṭhaṅ ca śrēṣṭhaṅ ca vēda' iti vājasanēyināṅ chandōgānāṅ ca tādṛśyēva cōdanā. prayōjanasaṅyōgō.pyaviśiṣṭa ēva -- 'jyēṣṭhaśca śrēṣṭhaśca svānāṅ bhavati' iti. rūpamapyubhayatra tadēva vijñānasya, yaduta jyēṣṭhaśrēṣṭhādiviśēṣaṇānvitaṅ prāṇatattvam -- yathā ca dravyadēvatē yāgasya rūpam, ēvaṅ vijñēyaṅ rūpaṅ vijñānasya; tēna hi tat rūpyatē. samākhyāpi saiva -- prāṇavidyēti. tasmāt sarvavēdāntapratyayatvaṅ vijñānānām. ēvaṅ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyētyēvamādiṣvapi yōjayitavyam. yē tu nāmarūpādayō bhēdahētvābhāsāḥ, tē prathama ēva kāṇḍē'na nāmnā syādacōdanābhidhānatvāt' ityārabhya parihṛtāḥ..

ihāpi kaṅcidviśēṣamāśaṅkya pariharati --