श्रीमद् भगवद्गीता

मूल श्लोकः

mama yōnirmahadbrahma tasmin garbhaṅ dadhāmyaham.

saṅbhavaḥ sarvabhūtānāṅ tatō bhavati bhārata৷৷14.3৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷14.3৷৷ --,mama svabhūtā madīyā māyā triguṇātmikā prakṛtiḥ yōniḥ sarvabhūtānāṅ kāraṇam. sarvakāryēbhyō mahattvāt bharaṇācca svavikārāṇāṅ mahat brahma iti yōnirēva viśiṣyatē.  asmin mahati brahmaṇi yōnau garbhaṅ hiraṇyagarbhasya janmanaḥ bījaṅ sarvabhūtajanmakāraṇaṅ bījaṅ dadhāmi nikṣipāmi kṣētrakṣētrajñaprakṛtidvayaśaktimān īśvaraḥ aham? avidyākāmakarmōpādhisvarūpānuvidhāyinaṅ kṣētrajñaṅ kṣētrēṇa saṅyōjayāmi ityarthaḥ. saṅbhavaḥ utpattiḥ sarvabhūtānāṅ hiraṇyagarbhōtpattidvārēṇa tataḥ tasmāt garbhādhānāt bhavatibhārata৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷14.3৷৷mama madīyaṅ kṛtsnasya jagatō yōnibhūtaṅ mahad brahma yat  asmin garbhaṅ dadhāmi aham.'bhūmirāpō.nalō vāyuḥ khaṅ manō buddhirēva ca. ahaṅkāra itīyaṅ mē bhinnā prakṛtiraṣṭaghā৷৷apērayam' (gītā 7.4-5) iti nirdiṣṭā acētanā prakṛtiḥ mahadahaṅkārādivikārāṇāṅ kāraṇatayā'mahadbrahma' iti ucyatē. śrutau api kvacit prakṛtiḥ api brahma iti nirdiśyatē.'yaḥ sarvajñaḥ sarvavit? yasya jñānamayaṅ tapaḥ? tasmādētadbrahma nāmarūpamannaṅ ca jāyatē' (mu0 u0 1.1.9) iti

'itastvanyāṅ prakṛtiṅ viddhi mē parām. jīvabhūtām' (gītā 7.5) iti cētanapuñjarūpā yā prakṛti; nirdiṣṭā? sā iha sakalaprāṇibījatayā garbhaśabdēna ucyatē;tasmin acētanē yōnibhūtē mahati brahmaṇi cētanapuñjarūpaṅ garbhaṅ dadhāmi; acētanaprakṛtyā bhōgakṣētrabhūtayā bhōktṛvargapuñjabhūtāṅ cētanaprakṛtiṅ saṅyōjayāmi ityarthaḥ.  ataḥ tasmāt prakṛtidvayasaṅyōgāt matsaṅkalpakṛtāt sarvabhūtānāṅ brahmādistambaparyantānāṅ sambhavō bhavati.kāryāvasthaḥ api citacitprakṛtisaṅsargō mayā ēva kṛtaḥ ityāha --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

14.3 In that great brahman forming my womb, I lay the germ. The non-conscient Prakrti is alluded to in the text 'Earth, water, fire, air, ether, Manas, Buddhi and Ahankara - thus My Prakrti is eightfold' (7.4-5). This Prakrti is designated here by the name 'the great brahman' by reason of its being the cause of modifications like the Mahat, the Ahankara etc. In the Srutis also, here and there, even the Prakrti is designated as brahman, as in: 'He who is all-knowing, all-wise, whose austerity consists of knowledge - from Him are produced this brahman as also food, i.e., the universe of name and form' (Mun. U., 1.1.9) The higher Prakrti, which is the mass of conscient selves, alluded to in the passage, 'Know My higher Prakrti to be distinct from this; it is the life-principle' (7.5). It is here expressed by the term 'Garbha', the source or womb in which all living beings originate. I lay the germ, constituting the mass of conscious beings, in that great brahman, which is non-conscient and forms the womb. From that conjunction between the two Prakrtis, brought about by My will is brought forth the origin of all entities from Brahma down to tuft to grass. He continues to say: 'I Myself bring about the conjunction of the conscient and unconscient Prakrtis in the manifested state of effect'.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

14.3 Mama, My own Maya, i.e. Prakrti consisting of the three alities, which belongs to Me; is the yonih, womb [Here Ast. adds 'karanam, cause' (-off all the creatures).-Tr.] for all the creatures. Since it (Prakrti) is great (mahat) as compared with all its effects, and it is the sustainer (brahma) [Prakrti is brahma since it permeates all of its own products.-A.G.] of all its own transformations, therefore the womb itself is alified as mahat brahma. Tasmin, in that, in the womb which is the great-sustainer; aham, I, God, possessed of the power in the form of the two aspects, viz the field and the Knower of the field; dadhami, place, deposit; garbham, the seed-the seed of the birth of Hiranayagarbha, te seed which is the cause of the birth of all things-; i.e., I bring the field into association with the Knower of the field who conforms to the nature of the limiting adjuncts, viz ignorance, desire and activity. Tatah, from that, from that deposition of the seed; O scion of the Bharata dynasty, bhavati, occurs; sambhavah, the birth, origination; sarva-bhutanam, of all things, following the birth of Hiranyagarbha.