श्रीमद् भगवद्गीता

मूल श्लोकः

abhisaṅdhāya tu phalaṅ dambhārthamapi caiva yat.

ijyatē bharataśrēṣṭha taṅ yajñaṅ viddhi rājasam৷৷17.12৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.12৷৷ --,abhisaṅdhāya tu uddiśya phalaṅ dambhārthamapi caiva yat ijyatē bharataśrēṣṭha taṅ yajñaṅ viddhi rājasam৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.12৷৷phalābhisandhiyuktaiḥ dambhagarbhō yaśaḥphalaḥ ca yaḥ yajña ijyatē? taṅ yajñaṅ rājasaṅ viddhi.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.12 That sacrifice, performed to gain fruits, full of ostentation and with fame as its aim, know that sacrifice to be characterised by Rajas.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.12 Tu, but; yat, that which; is ijyate, performed; abhisandhaya, having in view; a phalam, result; api ca, as also; dambhartham, for ostentation; viddhi, know; tam, that; yajnam, sacrifice; to be rajasam, done through rajas; bharatasrestha, O greatest among the descendants of Bharata.