श्रीमद् भगवद्गीता

मूल श्लोकः

aphalākāṅkṣibhiryajñō vidhidṛṣṭō ya ijyatē.

yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ৷৷17.11৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.11৷৷ --,aphalākāṅkṣibhiḥ aphalārthibhiḥ yajñaḥ vidhidṛṣṭaḥ śāstracōdanādṛṣṭō yaḥ yajñaḥ ijyatē nirvartyatē? yaṣṭavyamēvēti yajñasvarūpanirvartanamēva kāryam iti manaḥ samādhāya? na anēna puruṣārthō mama kartavyaḥ ityēvaṅ niścitya? saḥ sāttvikaḥ yajñaḥ ucyatē৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.11৷৷phalākāṅkṣārahitaiḥ puruṣaiḥ vidhidṛṣṭaḥ śāstradṛṣṭaḥ mantradravyakriyādibhiḥ yuktaḥ. yaṣṭavyam ēva iti bhagavadārādhanatvēna svayaṅprayōjanatayā yaṣṭavyam iti manaḥ samādhāya yō yajña ijyatē sa sāttvikaḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.11 That sacrifice is marked by Sattva which is offered by those desiring no fruits, with the 'conviction', i.e., with the idea that it ought to be performed or that it should be offered for its own sake as worship of the Lord as enjoined in the injunctions of the Sastras, i.e., with hymns, right materials and proper rituals.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.11 Sah, that; yajnah, sacrifice; vidhi-drstah, which is in accordance with the injunctions, which is known through scriptural unjunctions; (and) yah, which; is ijyate, performed; a-phala-akanksibhih, by persons who do not hanker after results; manah samadhaya, with the mental conviction; iti, that; yastavyam, eva, it is surely obligatory, their duty is to accomplish the sacrifice just as it should be-with the firm idea, 'I have no human goal to achieve through this'-; is said to be a sacrifice which is sattvikah, done through sattva.