श्रीमद् भगवद्गीता

मूल श्लोकः

tatsaditi nirdēśō brahmaṇastrividhaḥ smṛtaḥ.

brāhmaṇāstēna vēdāśca yajñāśca vihitāḥ purā৷৷17.23৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.23৷৷ --, tat sat iti ēvaṅ nirdēśaḥ? nirdiśyatē anēnēti nirdēśaḥ?  rividhō nāmanirdēśaḥ brahmaṇaḥ smṛtaḥ cintitaḥ vēdāntēṣu brahmavidbhiḥ. brāhmaṇāḥ tēna nirdēśēna trividhēna vēdāśca yajñāśca vihitāḥ nirmitāḥ purā pūrvam iti nirdēśastutyartham ucyatē৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.23৷৷' tat sat' iti trividhaḥ ayaṅ nirdēśaḥ śabdaḥ brahmaṇaḥ smṛtaḥ? brahmaṇaḥ anvayī bhavati.brahma ca vēdaḥ; vēdaśabdēna vaidikaṅ karma ucyatē; vaidikaṅ yajñādikam; yajñādikaṅ karma' tat sad' iti śabdānvitaṅ bhavati.'ōm' iti śabdasya anvayō vaidikakarmāṅgatvēna prayōgādau prayujyamānatayā;'tat sat' iti śabdayōḥ anvayaḥ pūjyatvāya vācakatayā. ēna trividhēna śabdēna anvitā brāhmaṇā vēdānvayinaḥ traivarṇikāḥ vēdāḥ ca yajñāḥ ca purā vihitāḥ purā mayā ēva nirmitā ityarthaḥ.trayāṇām' tat sat' iti śabdānām anvayaprakārō varṇyatē. prathamam'ōm' iti śabdasya anvayaprakāram āha --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.23 Here Brahman means the Veda. It is the secondary meaning of the expression, especially of the ritualistic portion of the Veda. The three-fold expression Om Tat Sat is connected with the Brahman or the Veda. Sacrifices and similar rituals are prescribed in the Vedas. These expressions Om Tat Sat are used in these Vedic rites. The connection of Om is that it should be invariably used at the commencement of the recitation of Vedic hymns. The syllable Tat and Sat indicate that these rituals are worthy of honour. The Brahmanas are those who are to preserve Vedic study as also the Vedas and the sacrificial rites ordained in them. All these were created by Me in the past. Sri Krsna elaborates in the next verses the nature of the connection of these syllables with the Vedic rituals, beginning first with Om.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.23 Om, tat, sat-iti, this; is smrtah, considered, regarded, in the Vedanta, by the knowers of Brahman; to be the trividhah, threefold; nirdesah, designation, mention by name-nirdesa is that by which a thing is specified; brahmanah, of Brahman. The Brahmanas and the Vedas and the sacrifices were vihitah, ordainded, [When some defect arises in sacrifice etc., then this is corrected by uttering one of these words-Om, tat, sat.] created; tena, by that threefold designation; pura, in the days of yore [In the beginning of creation by Prajapati.]-this is said by way of eulogizing the designation.