श्रीमद् भगवद्गीता

मूल श्लोकः

tasmādōmityudāhṛtya yajñadānatapaḥkriyāḥ.

pravartantē vidhānōktāḥ satataṅ brahmavādinām৷৷17.24৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.24৷৷ --, asmāt 'ōm ' iti udāhṛtya uccārya yajñadānatapaḥkriyāḥ yajñādisvarūpāḥ kriyāḥ pravartantē vidhānōktāḥ śāstracōditāḥ satataṅ sarvadā brahmavādināṅ brahmavadanaśīlānām৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.24৷৷ asmād brahmavādināṅ vēdavādināṅ traivarṇikānāṅ yajñadānatapaḥkriyāḥ vidhānōktāḥ vēdavidhānōktāḥ ādau 'ōm' iti udāhṛtya satataṅ sarvadā pravartantē. vēdāḥ ca'ōm' iti udāhṛtya ārabhyantē.ēvaṅ vēdānāṅ vaidikānāṅ ca yajñādīnāṅ karmaṇām'' iti śabdānvayō varṇitaḥ. ōm itiśabdānvitavēdadhāraṇāt tadanvitayajñādikarmakaraṇāt ca brāhmaṇaśabdanirdiṣṭānāṅ traivarṇikānām api'ōm' iti śabdānvayō varṇitaḥ.atha ētēṣāṅ'tat' itiśabdānvayaprakāram āha --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.24 After pronouncing Om, the Vedas are recited. Thus the connection of the syllable Om with the Vedas and the rituals enjoined in the Vedas such as sacrifices has been described. As the Vedas are connected with the word Om, all belonging to the three stations of life who memorise the Vedas and perform the rituals inculcated in them, are included in the expression, 'expounders of the Vedas.' Now, He describes the manner by which the word Tat is connected with them:

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.24 Tasmat, therefore; yajna-dana-tapah, kriyah, acts of sacrifice, charity and austerity-acts in the form of sacrifice etc.; vidhana-uktah, as prescribed through injunctions, as ordained by the scriptures; brahma-vadinam, of those who study and expound the Vedas; satatam, always; pravartante, commence; udahrtya, after uttering; om iti, the syllable Om.