श्रीमद् भगवद्गीता

मूल श्लोकः

āhārastvapi sarvasya trividhō bhavati priyaḥ.

yajñastapastathā dānaṅ tēṣāṅ bhēdamimaṅ śrṛṇu৷৷17.7৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.7৷৷ --,āhārastvapi sarvasya bhōktuḥ prāṇinaḥ  rividhō bhavati priyaḥ iṣṭaḥ? tathā yajñaḥ tathā  apaḥ? tathā dānam. tēṣām āhārādīnāṅ bhēdam imaṅ vakṣyamāṇaṅ śrṛṇu৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.7৷৷āhāraḥ api sarvasya prāṇijātasya sattvādiguṇatrayānvayēna  rividhaḥ priyō bhavati. tathā ēva yajñaḥ api trividhaḥ?  athā tapō dānaṅ ca. tēṣāṅ bhēdam imaṅ śrṛṇu -- tēṣām āhārayajñatapōdānānāṅ sattvādiguṇabhēdēna imam ucyamānaṅ bhēdaṅ śrṛṇu.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.7 Even the food which is dear to the host of all beings is of three kinds because of the association of the three Gunas consisting of Sattva etc. Similarly, sacrifices also are of three kinds. So too austerity and charity. Listen about this distinction, which is being described, about foods, sacrifices, austerities and gifts according to differences of Sattva etc.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.7 Aharah, food; api tu, also; which is priyah, dear; sarvasya, to all [Here Ast. adds praninah (creatures).-Tr.] who eat it; bhavati, is; trividhah, of three kinds; so also yajnah, sacrifices; similarly, tapah, austerity; tatha, so also; danam, charity. Srnu, listen; to imam, this; bhedam, classification; tesam, of them, of food etc., which is going to be stated.