āhārastvapi sarvasya trividhō bhavati priyaḥ.
yajñastapastathā dānaṅ tēṣāṅ bhēdamimaṅ śrṛṇu৷৷17.7৷৷
श्रीमद् भगवद्गीता
मूल श्लोकः
Sanskrit Commentary By Sri Shankaracharya
৷৷17.7৷৷ --,āhārastvapi sarvasya bhōktuḥ prāṇinaḥ rividhō bhavati priyaḥ iṣṭaḥ? tathā yajñaḥ tathā apaḥ? tathā dānam. tēṣām āhārādīnāṅ bhēdam imaṅ vakṣyamāṇaṅ śrṛṇu৷৷
Sanskrit Commentary By Sri Ramanuja
৷৷17.7৷৷āhāraḥ api sarvasya prāṇijātasya sattvādiguṇatrayānvayēna rividhaḥ priyō bhavati. tathā ēva yajñaḥ api trividhaḥ? athā tapō dānaṅ ca. tēṣāṅ bhēdam imaṅ śrṛṇu -- tēṣām āhārayajñatapōdānānāṅ sattvādiguṇabhēdēna imam ucyamānaṅ bhēdaṅ śrṛṇu.