श्रीमद् भगवद्गीता

मूल श्लोकः

āyuḥsattvabalārōgyasukhaprītivivardhanāḥ.

rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ৷৷17.8৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.8৷৷ --,āyuśca sattvaṅ ca balaṅ ca ārōgyaṅ ca sukhaṅ ca prītiśca āyuḥsattvabalārōgyasukhaprītayaḥ tāsāṅ vivardhanāḥ āyuḥsattvabalārōgyasukhaprītivivardhanāḥ? tē ca rasyāḥ rasōpētāḥ? snigdhāḥ snēhavantaḥ? sthirāḥ cirakālasthāyinaḥ dēhē? hṛdyāḥ hṛdayapriyāḥ āhārāḥ sāttvikapriyāḥ sāttvikasya iṣṭāḥ৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.8৷৷sattvaguṇōpētasya sattvamayā āhārāḥ priyā bhavanti. sattvamayāḥ ca āhārā āyurvivardhanāḥ punaḥ api sattvasya vivardhanāḥ. sattvam antaḥkaraṇam? antaḥkaraṇakāryaṅ jñānam iha sattvaśabdēna ucyatē.'sattvātsañjāyatē jñānam' (gītā 14.17) iti sattvasya jñānavivṛddhihētuvacanāt. āhāraḥ api sattvamayō jñānavivṛddhihētuḥ.tathā balārōgyayōḥ api vivardhanāḥ? sukhaprītyōḥ api vivardhanāḥ. pariṇāmakālē svayam ēva sukhasya vivardhanāḥ? tathā prītihētubhūtakarmārambhadvārēṇa prītivardhanāḥ;rasyāḥ madhurarasōpētāḥ? snigdhāḥ snēhayuktāḥ? sthirāḥ sthirapariṇāmāḥ? hṛdyāḥ ramaṇīyavēṣāḥ? ēvaṅvidhāḥ sattvamayā āhārāḥ? sāttvikasya puruṣasya priyāḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.8 To a man endowed with Sattva, foods preponderating in Sattva become dear. The foods preponderating in Sattva promote longevity. Again they promote intellectual alertness. 'Sattva', means internal organ, viz., knowledge which is the effect of the internal organ is here meant by the term Sattva. For the Sattva is the cause of growth of knowledge, as declared in: 'From Sattva arises knowledge' (14.17). Even as the food preponderant in Sattva is the cause of the growth of knowledge, likewise, they promote strength and health; they also promote pleasure and happiness. As the time of assimilation they, by themselves, promote happiness, viz, by the performance of actions which cause happiness. They are sweet, viz., abundant in sweet juices. They are mixed with oil, viz., wholly oily. They are substantial, viz., they originate substantial effects. They are agreeable viz., they appear to the eye in beautiful forms. Food of this kind, full of Sattva-guna, is dear to the person characterised by Sattva.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.8 Aharah, foods; ayuh-sattva-bala-arogya-sukha-priti-vivardhanah, that augment life, firmneess of mind, strength, health delight; [Life-a brilliant life; firmness of mind or vigour; strength-ability of body and organs; happiness-pleasure of mind; delight-great joy even at seeing other persons prosperous.] and which are rasyah, succulent; snigdhah, oleaginous; sthirah, substantial, lasing in the body for long; [Beneficial to the body for long.] and hrdyah, agreeable, to one's liking; are sattvika-priyah, dear to one endowed with sattva.