श्रीमद् भगवद्गीता

मूल श्लोकः

sañjaya uvāca

ityahaṅ vāsudēvasya pārthasya ca mahātmanaḥ.

saṅvādamimamaśrauṣamadbhutaṅ rōmaharṣaṇam৷৷18.74৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷18.74৷৷ --,iti ēvam ahaṅ vāsudēvasya pārthasya ca mahātmanaḥ saṅvādam imaṅ yathōktam aśrauṣaṅ śrutavān asmi adbhutam atyantavismayakaraṅ rōmaharṣaṇaṅ rōmāñcakaram৷৷taṅ ca imam --,

Sanskrit Commentary By Sri Ramanuja

৷৷18.74৷৷saṅjaya uvāca -- iti ēvaṅ vāsudēvasya vasudēvasūnōḥ pārthasya ca tatpitṛṣvasuḥ putrasya ca mahātmanō mahābuddhēḥ tatpadadvandvam āśritasya imaṅ rōmaharṣaṇam adbhutaṅ saṅvādam ahaṅ yathōktam aśrauṣaṅ śrutavān aham.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.74 Sanjaya said Thus, in this way have I been hearing, this wondrous and thrilling dialogue, as it took place between Vasudeva, the son of Vasudeva, and His paternal aunt's son Arjuna, who is a Mahatman, one possessed of a great intelligence, and who has resorted to the feet of Sri Krsna.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.74 Aham, I; iti, thus; asrausam, heard; imam, this; samvadam, conversation, as has been narrated; vasudevasya, of Vasudeva; and mahatmanah, parthasya, of the great-soulded Partha; which is adbhutam, unie, extremely wonderful; and roma-harsanam, makes one's hair stand on end.