श्रीमद् भगवद्गीता

मूल श्लोकः

vyāsaprasādācchrutavānētadguhyamahaṅ param.

yōgaṅ yōgēśvarātkṛṣṇātsākṣātkathayataḥ svayam৷৷18.75৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷18.75৷৷ --,vyāsaprasādāt tataḥ divyacakṣurlābhāt śrutavān imaṅ saṅvādaṅ guhyatamaṅ paraṅ yōgam? yōgārthatvāt granthō.pi yōgaḥ? saṅvādam imaṅ yōgamēva vā yōgēśvarāt kṛṣṇāt sākṣāt kathayataḥ svayam? na paramparayā৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷18.75৷৷vyāsaprasādād vyāsānugrahēṇa divyacakṣuḥśrōtralābhād ētat paraṅ yōgākhyaṅ guhyaṅ yōgēśvarād jñānabalaiśvaryavīryaśaktitējasāṅ nidhēḥ bhagavataḥ kṛṣṇāt svayam ēva kathayataḥ sākṣāt śrutavān aham.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.75 By the grace of Vyasa i.e., by the benefit of the divine sense of perception, granted by him, I have heard this supreme mystery called Yoga from Sri Krsna himself - Sri Krsna who is the treasure-house of knowledge, strength, sovereignty, valour, power and brilliance.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.75 And vyasa-prasadat, through the favour of Vyasa, by having received divine vision from him; aham, I; srutvan, heard; etat [The Commentator uses etam in the masculine gender, in place of etat in the text, because it refers to the masculine word samvada.] (should rather be etam), this; guhyam, secret dialogue, such as it is; concerning the param, supreme; Yogam, Yoga-or, this dialogue itself is the Yoga because it is meant for it-; krsnat, from Krsna; yogeswarat, from the Lord of yogas; kathayatah, while He was speaking; svayam, Himself; saksat, actually; not indirectly through others.