श्रीमद् भगवद्गीता

मूल श्लोकः

yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ.

tatra śrīrvijayō bhūtirdhruvā nītirmatirmama৷৷18.78৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷18.78৷৷ --,yatra yasmin pakṣē yōgēśvaraḥ sarvayōgānām īśvaraḥ? tatprabhavatvāt sarvayōgabījasya? kṛṣṇaḥ? yatra pārthaḥ yasmin pakṣē dhanurdharaḥ gāṇḍīvadhanvā?  atra śrīḥ tasmin pāṇḍavānāṅ pakṣē śrīḥ vijayaḥ? tatraiva bhūtiḥ śriyō viśēṣaḥ vistāraḥ bhūtiḥ? dhruvā avyabhicāriṇī nītiḥ nayaḥ? ityēvaṅ matiḥ mama iti৷৷iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya,śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣyē

aṣṭādaśō.dhyāyaḥ৷৷৷৷śrīmadbhagavadgītāśāstraṅ saṅpūrṇam৷৷,

Sanskrit Commentary By Sri Ramanuja

৷৷18.78৷৷yatra yōgēśvaraḥ kṛtsnasya uccāvacarūpēṇa avasthitasya cētanasya acētanasya ca vastunō yē yē svabhāvayōgāḥ tēṣāṅ sarvēṣāṅ yōgānām īśvaraḥ svasaṅkalpāyattasvētarasamastavastusvarūpasthitipravṛttibhēdaḥ kṛṣṇō vasudēvasūnuḥ yatra ca pārthō dhanurdharaḥ tatpitṛṣvasuḥ putraḥ tatpadadvandvaikāśrayaḥ  atra śrīḥ vijayō bhūtiḥ nītiḥ ca dhruvā niścalā iti matiḥ mama iti. ,

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.78 Wherever there is Sri Krsna, the son of Vasudeva, the 'Yogesvara' who is the ruler of the various manifestations of Nature pertaining to all intelligent and non-intelligent entities that have high and low forms, and on whose volition depend the differences in the essential natures, existences and the activities of all things other than Himself, and wherever there is Arjuna, the archer, who is his paternal aunt's son and who took sole refuge at His feet - in such places there always will be present fortune, victory, wealth and sound morality. Such is my firm conviction.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.78 To be brief, yatra, where, the side on which; there is Krsna, yogeswarah, the Lord of yogas-who is the Lord of all the yogas and the source of all the yogas, since they originate from Him; and yatra, where, the side on which; there is Partha, dhanurdharah, the wielder of the bow, of the bow called Gandiva; tatra, there, on that side of the Pandavas; are srih, fortune; vijayah, victory; and there itself is bhutih, prosperity, great abundance of fortune; and dhruva, unfailing; nitih, prudence. Such is me, my ; matih, conviction.