tacca saṅsmṛtya saṅsmṛtya rūpamatyadbhutaṅ harēḥ.
vismayō mē mahān rājan hṛṣyāmi ca punaḥ punaḥ৷৷18.77৷৷
श्रीमद् भगवद्गीता
मूल श्लोकः
Sanskrit Commentary By Sri Shankaracharya
৷৷18.77৷৷ --, acca saṅsmṛtya saṅsmṛtya rūpam atyadbhutaṅ harēḥ viśvarūpaṅ vismayō mē mahān rājan? hṛṣyāmi ca punaḥ punaḥ৷৷kiṅ bahunā --,
Sanskrit Commentary By Sri Ramanuja
৷৷18.77৷৷ at ca arjunāya prakāśitam aiśvaraṅ harēḥ atyadbhutaṅ rūpaṅ mayā sākṣātkṛtaṅ saṅsmṛtya saṅsmṛtya hṛṣyatō mē mahān vismayō jāyatē punaḥ punaḥ ca hṛṣyāmi.kim atra bahunā uktēna