श्रीमद् भगवद्गीता

मूल श्लोकः

ēvaṅ buddhēḥ paraṅ buddhvā saṅstabhyātmānamātmanā.

jahi śatruṅ mahābāhō kāmarūpaṅ durāsadam৷৷3.43৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷3.43৷৷ ēvaṅ buddhēḥ param ātmānaṅ buddhvā jñātvā saṅstabhya samyak stambhanaṅ kṛtvā ātmānaṅ svēnaiva ātmanā saṅskṛtēna manasā samyak samādhāyētyarthaḥ. jahi ēnaṅ śatruṅmahābāhō kāmarūpaṅ durāsadaṅ duḥkhēna āsadaḥ āsādanaṅ prāptiḥ yasya taṅ durāsadaṅ durvijñēyānēkaviśēṣamiti৷৷iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasyaśrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣyētṛtīyō.dhyāyaḥ৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷3.43৷৷ēvaṅ buddhēḥ api paraṅ kāmaṅ jñānavirōdhinaṅ vairiṇaṅ buddhvā ātmānaṅ manaḥ ātmanā buddhyā karmayōgē avasthāpya ēnaṅ kāmarūpaṅ durāsadaṅ śatruṅ jahi nāśaya iti.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

3.43 Thus, understanding desire, which is higher than even the intellect, to be the fore antagonistic to Jnana Yoga, and establishing the mind by means of the intellect in Karma Yoga, slay, i.e., destroy this foe, in the shape of desire which is difficult to overcome.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

3.43 Buddhva, understanding; atmanam, the Self; evam, thus; as param, superior; buddheh, to the intellect; and samstabhya, completely establishing; atmana, with the mind, i.e. establishing (the Self) fully in spiritual absorption with the help of your own purified mind; O mighty-armed one, jahi, vanish; this satrum, enemy; kama-rupam, in the form of desire; which is durasadam, difficult to subdue-which can be got hold of with great difficulty, it being possessed of many inscrutable characteristics.