श्रीमद् भगवद्गीता

मूल श्लोकः

tasmādajñānasaṅbhūtaṅ hṛtsthaṅ jñānāsinā৷৷tmanaḥ.

chittvainaṅ saṅśayaṅ yōgamātiṣṭhōttiṣṭha bhārata৷৷4.42৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷4.42)  asmāt pāpiṣṭham ajñānasaṅbhūtam ajñānāt avivēkāt jātaṅ hṛtsthaṅ hṛdi buddhau sthitaṅ jñānāsinā śōkamōhādidōṣaharaṅ samyagdarśanaṅ jñānaṅ tadēva asiḥ khaṅgaḥ tēna jñānāsinā ātmanaḥ svasya, ātmaviṣayatvāt saṅśayasya. na hi parasya saṅśayaḥ parēṇa cchēttavyatāṅ prāptaḥ, yēna svasyēti viśēṣyēta. ataḥ ātmaviṣayō.pi svasyaiva bhavati. chittvā ēnaṅ saṅśayaṅ svavināśahētubhūtam, yōgaṅ samyagdarśanōpāyaṅ karmānuṣṭhānam ātiṣṭha kurvityarthaḥ. uttiṣṭha ca idānīṅ yuddhāya bhārata iti৷৷iti śrīmatparamahaṅsaparivrājakācāryasya śrōgōvindabhagavatpūjyapādaśiṣyasyaśrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣyē

caturthō.dhyāyaḥ৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷4.42৷৷ asmād anādyajñānasaṅbhūtaṅ hṛtstham ātmaviṣayaṅ saṅśayaṅ mayā upadiṣṭēna ātmajñānāsinā chittvā mayā upadiṣṭaṅ karmayōgam ātiṣṭha tadartham uttiṣṭha bhārata iti.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

4.42 Therefore, after sundering this doubt concerning the self, born of beginningless ignorance and present in the heart, by the sword of the knowledge of the self in the manner explained before, practise the Karma Yoga taught by Me. For that, rise up, O Arjuna.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

4.42 Tasmat, therefore, O scion of the Bharata dynasty; atistha, take recourse to, i.e. undertake; yogam, yoga -performance of actions, which is a means to full Illumination; and now, uttistha, rise up for battle; chittva, cutting asunder; jnanasina, with the sword of Knowledge-Knowledge is full Illumination, which is a destroyer of such defects as sorrows, delusion, etc.; that itself is the sword; with that sword of Knowledge-;enam, this; samsayam, doubt; atmanah, of your own, which is a source of one's own ruin and is most sinful; hrtstham, in the heart, residing in the intellect; ajnana-sambhutam, arising from ignorance, born of non-discrimination. The word atmanah is used because doubt concerns oneself. Indeed, another's doubt cannot be removed by someone else. Hence the word 'own' is used. So, although the doubt is with regard to the Self, it is really one's own.