श्रीमद् भगवद्गीता

मूल श्लोकः

arjuna uvāca

saṅnyāsaṅ karmaṇāṅ kṛṣṇa punaryōgaṅ ca śaṅsasi.

yacchrēya ētayōrēkaṅ tanmē brūhi suniśicatam৷৷5.1৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷5.1৷৷ saṅnyāsaṅ parityāgaṅ karmaṇāṅ śāstrīyāṇām anuṣṭhēyaviśēṣāṇāṅ śaṅsasi praśaṅsasi kathayasi ityētat. punaḥ yōgaṅ ca tēṣāmēva anuṣṭhānam avaśyakartavyaṅtvaṅ śaṅsasi. ataḥ mē katarat śrēyaḥ iti saṅśayaḥ kiṅ karmānuṣṭhānaṅ śrēyaḥ, kiṅ vā taddhānam iti. praśasyataraṅ ca anuṣṭhēyam. ataśca yat śrēyaḥ praśasyataram ētayōḥ karmasaṅnyāsakarmayōgayōḥ yadanuṣṭhānāt śrēyō.vāptiḥ mama syāditi manyasē,  at ēkam anyatarat saha ēkapuruṣānuṣṭhēyatvāsaṅbhavāt mē brūhi suniścitam abhiprētaṅ tavēti৷৷svābhiprāyam ācakṣāṇō nirṇayāya śrībhagavānuvāca

Sanskrit Commentary By Sri Ramanuja

৷৷5.1৷৷arjuna uvāca karmaṇāṅ sanyāsaṅ jñānayōgaṅ punaḥ karmayōgaṅ ca śaṅsasi. ētad uktaṅ bhavati dvitīyē adhyāyē'mumukṣōḥ prathamaṅ karmayōga ēva kāryaḥ, karmayōgēna mṛditāntaḥkaraṇakaṣāyasya jñānayōgēna ātmadarśanaṅ kāryam' iti pratipādya, punaḥ tṛtīyacaturthayōḥ'jñānayōgādhikāradaśām āpannasya api karmaniṣṭhā ēva jyāyasī; sā ēva jñānaniṣṭhānirapēkṣā ātmaprāptyēkasādhanam' iti karmaniṣṭhāṅ praśaṅsasi; iti. tatra ētayōḥ jñānayōgakarmayōgayōḥ ātmaprāptisādhanabhāvē yad ēkaṅ saukaryāt śaighryāt ca śrēyaḥ śrēṣṭham iti suniścitam tat mē brūhi.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

5.1 Arjuna said 'You praise the renunciation of actions, i.e., Jnana Yoga at one time, and next Karma Yoga'. This is what is objected to: In the second chapter, you have said that Karma Yoga alone should be practised first by an aspirant for release; and that the vision of the self should be achieved by means of Jnana Yoga by one whose mind has its blemishes washed away by Karma Yoga. Again, in the third and fourth chapters, you have praised Karma Yoga or devotion to Karma as better than Jnana Yoga even for one who has attained the stage of Jnana Yoga, and that, as a means of attaining the self, it (Karma Yoga) is independent of Jnana Yoga. Therefore, of these two, Jnana Yoga and Karma Yoga - tell me precisely which by itself is superior, i.e., most excellent, being more easy to practise, and icker to confer the vision of the self.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

5.1 (O Krsna,) samsasi, You praise, i.e. speak of; sannyasam, renunciation; karmanam, of actions, of performance of various kinds of rites enjoined by the scriptures; punah ca, and again; You praise yogam, yoga, the obligatory performance of those very rites! Therefore I have a doubt as to which is better-Is the performance of actions better, or their rejection? And that which is better should be undertaken. And hence, bruhi, tell; mam, me; suniscitam, for certain, as the one intended by You; tat ekam, that one-one of the two, since performance of the two together by the same person is impossible; yat, which; is sreyah, better, more commendable; etayoh, between these two, between the renunciation of actions and the performance of actions [Ast. reads karma-yoga-anusthana (performance of Karma-yoga) in place of karma-anusthana (performance of actions).-Tr.], by undertaking which you think I shall acire what is beneficial. While stating His own opinion in order to arrive at a conclusion-