ब्रह्मसूत्र

ज्योतिर्दर्शनात्।।1.3.40।।

ज्योतिरधिकरणम्।।1.3.40।।

एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति श्रूयते। तत्र संशय्यते किं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः किं वा परं ब्रह्मेति। किं तावत्प्राप्तम् प्रसिद्धमेव तेजो ज्योतिःशब्दमिति। कुतः ज्योतिःशब्दस्य रूढत्वात्। ज्योतिश्चरणाभिधानात् इत्यत्र हि प्रकरणाज्ज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते न चेह तद्वत्किंचित्स्वार्थपरित्यागे कारणं दृश्यते। तथा च नाडीखण्डे अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते इति मुमुक्षोरादित्यप्राप्तिरभिहिता। तस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति एवं प्राप्ते

ब्रूमः परमेव ब्रह्म ज्योतिःशब्दम् कस्मात् दर्शनात्। तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते य आत्मापहतपाप्मा इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन च प्रतिज्ञानात् एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इति चानुसंधानात् अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति चाशरीरतायै ज्योतिःसंपत्तेरस्याभिधानात् ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः परं ज्योतिः स उत्तमः पुरुषः इति च विशेषणात्। यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति नासावात्यन्तिको मोक्षः गत्युत्क्रान्तिसंबन्धात्। न ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः।।