ब्रह्मसूत्र

साक्षाच्चोभयाम्नानात्।।1.4.25।।

।।1.4.25।।

प्रकृतित्वस्यायमभ्युच्चयः। इतश्च प्रकृतिर्ब्रह्म यत्कारणं साक्षाद्ब्रह्मैव कारणमुपादाय उभौ प्रभवप्रलयावाम्नायेते सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते। आकाशं प्रत्यस्तं यन्ति इति। यद्धि यस्मात्प्रभवति यस्मिंश्च प्रलीयते तत्तस्योपादानं प्रसिद्धम् यथा व्रीहियवादीनां पृथिवी। साक्षात् इति च उपादानान्तरानुपादानं सूचयति आकाशादेव इति। प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः।।