ब्रह्मसूत्र

महद्वच्च।।1.4.7।।

।।1.4.7।।

यथा महच्छब्दः सांख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः न तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते बुद्धेरात्मा महान्परः महान्तं विभुमात्मानम् वेदाहमेतं पुरुषं महान्तम् इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यः तथाव्यक्तशब्दोऽपि न वैदिके प्रयोगे प्रधानमभिधातुमर्हति। अतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम्।।