ब्रह्मसूत्र

व्यतिरेकानवस्थितेश्चानपेक्षत्वात्।।2.2.4।।

।।2.2.4।।

सांख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम् न तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किंचिद्बाह्यमपेक्ष्यमवस्थितमस्ति पुरुषस्तूदासीनो न प्रवर्तको न निवर्तकः इत्यतोऽनपेक्षं प्रधानम् अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते कदाचिन्न परिणमते इत्येतदयुक्तम्। ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते।।