ब्रह्मसूत्र

त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्।।2.4.17।।

इन्द्रियाधिकरणम्।।2.4.17।।

मुख्यश्चैकः इतरे चैकादश प्राणा अनुक्रान्ताः तत्रेदम परं संदिह्यते किं मुख्यस्यैव प्राणस्य वृत्तिभेदा इतरे प्राणाः आहोस्वित् तत्त्वान्तराणीति। किं तावत्प्राप्तम् मुख्यस्यैवेतरे वृत्तिभेदा इति कुतः श्रुतेः तथा हि श्रुतिः मुख्यमितरांश्च प्राणान्संनिधाप्य मुख्यात्मतामितरेषां ख्यापयति हन्तास्यैव सर्वे रूपमसामेति त एतस्यैव सर्वे रूपमभवन् इति प्राणैकशब्दत्वाच्च एकत्वाध्यवसायः इतरथा ह्यन्याय्यमनेकार्थत्वं प्राणशब्दस्य प्रसज्येत एकत्र वा मुख्यस्येतरत्र लाक्षणिकत्वमापद्येत। तस्माद्यथैकस्यैव प्राणस्य प्राणाद्याः पञ्च वृत्तयः एवं वागाद्या अप्येकादशेति एवं प्राप्ते ब्रूमः तत्त्वान्तराण्येव प्राणाद्वागादीनीति कुतः व्यपदेशभेदात् कोऽयं व्यपदेशभेदः ते प्रकृताः प्राणाः श्रेष्ठं वर्जयित्वा अवशिष्टा एकादशेन्द्रियाणीत्युच्यन्ते श्रुतावेवं व्यपदेशभेददर्शनात् एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति ह्येवंजातीयकेषु प्रदेशेषु पृथक् प्राणो व्यपदिश्यते पृथक्च इन्द्रियाणि। ननु मनसोऽप्येवं सति वर्जनम् इन्द्रियत्वेन प्राणवत् स्यात् मनः सर्वेन्द्रियाणि च इति पृथग्व्यपदेशदर्शनात् सत्यमेतत् स्मृतौ तु एकादशेन्द्रियाणीति मनोऽपि इन्द्रियत्वेन श्रोत्रादिवत् संगृह्यते प्राणस्य तु इन्द्रियत्वं न श्रुतौ स्मृतौ वा प्रसिद्धमस्ति। व्यपदेशभेदश्चायं तत्त्वभेदपक्षे उपपद्यते तत्त्वैकत्वे तु स एवैकः सन् प्राण इन्द्रियव्यपदेशं लभते न लभते च इति विप्रतिषिद्धम्। तस्मात्तत्त्वान्तरभूता मुख्यादितरे।।

कुतश्च तत्त्वान्तरभूताः