ब्रह्मसूत्र

भेदश्रुतेः।।2.4.18।।

।।2.4.18।।

भेदेन वागादिभ्यः प्राणः सर्वत्र श्रूयते ते ह वाचमूचुः इत्युपक्रम्य वागादीनसुरपाप्मविध्वस्तानुपन्यस्य उपसंहृत्य वागादिप्रकरणम् अथ हेममासन्यं प्राणमूचुः इत्यसुरविध्वंसिनो मुख्यस्य प्राणस्य पृथगुपक्रमणात्। तथा मनो वाचं प्राणं तान्यात्मनेऽकुरुत इत्येवमाद्या अपि भेदश्रुतय उदाहर्तव्याः। तस्मादपि तत्त्वान्तरभूता मुख्यादितरे।।

कुतश्च तत्त्वान्तरभूताः