ब्रह्मसूत्र

विकारावर्ति च तथा हि स्थितिमाह।।4.4.19।।

।।4.4.19।।

विकारावर्त्यपि च नित्यमुक्तं पारमेश्वरं रूपम् न केवलं विकारमात्रगोचरं सवितृमण्डलाद्यधिष्ठानम् तथा हि अस्य द्विरूपां स्थितिमाह आम्नायः तावानस्य महिमा ततो ज्याया््च पुरुषः। पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इत्येवमादिः। न च तत् निर्विकाररूपम् इतरालम्बनाः प्राप्नुवन्तीति शक्यं वक्तुम् अतत्क्रतुत्वात्तेषाम्। अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्ते एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम्।।