ब्रह्मसूत्र

भोगमात्रसाम्यलिङ्गाच्च।।4.4.21।।

।।4.4.21।।

इतश्च न निरङ्कुशं विकारालम्बनानामैश्वर्यम् यस्मात् भोगमात्रमेव एषाम् अनादिसिद्धेनेश्वरेण समानमिति श्रूयते तमाहापो वै खलु मीयन्ते लोकोऽसौ इति स यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति इत्यादिभेदव्यपदेशलिङ्गेभ्यः।।

ननु एवं सति सातिशयत्वादन्तवत्त्वम् ऐश्वर्यस्य स्यात् ततश्च एषामावृत्तिः प्रसज्येत इत्यतः उत्तरं भगवान्बादरायण आचार्यः पठति