ब्रह्मसूत्र



bhūtādipādavyapadēśōpapattēścaivam..1.1.26..
 

..1.1.26..


itaścaivamabhyupagantavyamasti pūrvasminvākyē prakṛtaṅ brahmēti; yatō bhūtādīnpādānvyapadiśati śrutiḥ. bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāha -- 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī' iti. na hi brahmānāśrayaṇē
kēvalasya cchandasō bhūtādayaḥ pādā upapadyantē. api ca brahmānāśrayaṇē nēyamṛk saṅbadhyēta -- 'tāvānasya mahimā' iti. anayā hi ṛcā svarasēna brahmaivābhidhīyatē, 'pādō.sya sarvā bhūtāni tripādasyāmṛtaṅ divi' iti sarvātmatvōpapattēḥ. puruṣasūktē.pīyamṛk brahmaparatayaiva samāmnāyatē. smṛtiśca brahmaṇa ēvaṅrūpatāṅ darśayati -- 'viṣṭabhyāhamidaṅ kṛtsnamēkāṅśēna sthitō jagat' iti. 'yadvai tadbrahma' iti ca nirdēśaḥ. ēvaṅ sati mukhyārtha upapadyatē. 'tē vā ētē pañca brahmapuruṣāḥ' iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṅbandhitāyāṅ vivakṣitāyāṅ saṅbhavati. tasmādasti pūrvasminvākyē brahma prakṛtam. tadēva brahma jyōtirvākyē dyusaṅbandhātpratyabhijñāyamānaṅ parāmṛśyata iti sthitam..