ब्रह्मसूत्र



upadēśabhēdānnēti cēnnōbhayasminnapyavirōdhāt..1.1.27..
 

..1.1.27..


yadapyētaduktam -- pūrvatra 'tripādasyāmṛtaṅ divi' iti saptamyā dyauḥ ādhāratvēnōpadiṣṭā; iha punaḥ 'atha yadataḥ parō divaḥ' iti pañcamyā maryādātvēna; tasmādupadēśabhēdānna tasyēha pratyabhijñānamastīti -- tatparihartavyam. atrōcyatē -- nāyaṅ dōṣaḥ, ubhayasminnapyavirōdhāt. ubhayasminnapi saptamyantē pañcamyantē cōpadēśē na pratyabhijñānaṅ virudhyatē. yathā lōkē vṛkṣāgrēṇa saṅbaddhō.pi śyēna ubhayathōpadiśyamānō dṛśyatē -- vṛkṣāgrē śyēnō vṛkṣāgrātparataḥ śyēna iti ca, ēvaṅ divyēva sadbrahma divaḥ paramityupadiśyatē. apara āha -- yathā lōkē vṛkṣāgrēṇāsaṅbaddhō.pi śyēna ubhayathōpadiśyamānō dṛśyatē -- vṛkṣāgrē śyēnō vṛkṣāgrātparataḥ śyēna iti ca, ēvaṅ divaḥ paramapi sadbrahma divītyupadiśyatē. tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam. ataḥ paramēva brahma jyōtiḥśabdamiti siddham..