ब्रह्मसूत्र



jīvamukhyaprāṇaliṅgānnēti cēnnōpāsātraividhyādāśritatvādiha tadyōgāt..1.1.31..
 

..1.1.31..


yadyapyadhyātmasaṅbandhabhūmadarśanānna parācīnasya dēvatātmana upadēśaḥ, tathāpi na brahmavākyaṅ bhavitumarhati. kutaḥ? jīvaliṅgāt mukhyaprāṇaliṅgācca. jīvasya tāvadasminvākyē vispaṣṭaṅ liṅgamupalabhyatē -- 'na vācaṅ
vijijñāsīta vaktāraṅ vidyāt' ityādi. atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñēyatvamabhidhīyatē. tathā mukhyaprāṇaliṅgamapi -- 'atha khalu prāṇa ēva prajñātmēdaṅ śarīraṅ parigṛhyōtthāpayati' iti. śarīradhāraṇaṅ ca mukhyaprāṇasya dharmaḥ; prāṇasaṅvādē vāgādīnprāṇānprakṛtya -- 'tānvariṣṭhaḥ prāṇa uvāca mā mōhamāpadyathāhamēvaitatpañcadhātmānaṅ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmi' iti śravaṇāt. yē tu 'imaṅ śarīraṅ parigṛhya' iti paṭhanti, tēṣām imaṅ jīvamindriyagrāmaṅ vā parigṛhya śarīramutthāpayatīti vyākhyēyam. prajñātmatvamapi jīvē tāvaccētanatvādupapannam. mukhyē.pi prāṇē prajñāsādhanaprāṇāntarāśrayatvādupapannamēva. ēvaṅ jīvamukhyaprāṇaparigrahē ca, prāṇaprajñātmanōḥ sahavṛttitvēnābhēdanirdēśaḥ, svarūpēṇa ca bhēdarnidēśaḥ, ityubhayathāpi nirdēśa upapadyatē -- 'yō vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ' 'saha hyētāvasmiñśarīrē vasataḥ sahōtkrāmataḥ' iti. brahmaparigrahē tu kiṅ kasmādbhidyēta ? tasmādiha jīvamukhyaprāṇayōranyatara ubhau vā pratīyēyātāṅ na brahmēti cēt, naitadēvam; upāsātraividhyāt. ēvaṅ sati trividhamupāsanaṅ prasajyēta -- jīvōpāsanaṅ mukhyaprāṇōpāsanaṅ brahmōpāsanaṅ cēti. na caitadēkasminvākyē.bhyupagantuṅ yuktam. upakramōpasaṅhārābhyāṅ hi vākyaikavākyatvamavagamyatē. 'māmēva vijānīhi' ityupakramya, 'prāṇō.smi prajñātmā taṅ māmāyuramṛtamityupāssva ' ityuktvā, antē 'sa ēṣa prāṇa ēva prajñātmānandō.jarō.mṛtaḥ' ityēkarūpāvupakramōpasaṅhārau dṛśyētē. tatrārthaikatvaṅ yuktamāśrayitum. na ca brahmaliṅgamanyaparatvēna pariṇētuṅ śakyam; daśānāṅ bhūtamātrāṇāṅ prajñāmātrāṇāṅ ca brahmaṇō.nyatra arpaṇānupapattēḥ. āśritatvācca anyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi pravṛttēḥ, ihāpi ca hitatamōpanyāsādibrahmaliṅgayōgāt, brahmōpadēśa ēvāyamiti gamyatē. yattu mukhyaprāṇaliṅgaṅ darśitam -- 'idaṅ śarīraṅ parigṛhyōtthāpayati' iti, tadasat; prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṅ śakyatvāt -- 'na prāṇēna nāpānēna martyō jīvati kaścana. itarēṇa tu jīvanti yasminnētāvupāśritau' iti śrutēḥ. yadapi 'na vācaṅ vijijñāsīta vaktāraṅ vidyāt' ityādi jīvaliṅgaṅ darśitam, tadapi na brahmapakṣaṅ nivārayati. na hi jīvō nāmātyantabhinnō brahmaṇaḥ, 'tattvamasi' 'ahaṅ brahmāsmi' ityādiśrutibhyaḥ. buddhyādyupādhikṛtaṅ tu viśēṣamāśritya brahmaiva san jīvaḥ kartā bhōktā cētyucyatē. tasyōpādhikṛtaviśēṣaparityāgēna svarūpaṅ brahma darśayitum 'na vācaṅ vijijñāsīta vaktāraṅ vidyāt' ityādinā pratyagātmābhimukhīkaraṇārtha upadēśō na virudhyatē. 'yadvācānabhyuditaṅ yēna vāgabhyudyatē. tadēva brahma tvaṅ viddhi nēdaṅ yadidamupāsatē' ityādi ca śrutyantaraṅ vacanādikriyāvyāpṛtasyaivātmanō brahmatvaṅ darśayati. yatpunarētaduktam -- 'saha hyētāvasmiñśarīrē vasataḥ sahōtkrāmataḥ' iti prāṇaprajñātmanōrbhēdadarśanaṅ brahmavādinō nōpapadyata iti, naiṣa dōṣaḥ; jñānakriyāśaktidvayāśrayayōrbuddhiprāṇayōḥ pratyagātmōpādhibhūtayōrbhēdanirdēśōpapattēḥ. upādhidvayōpahitasya tu pratyagātmanaḥ svarūpēṇābhēda ityataḥ 'prāṇa ēva prajñātmā' ityēkīkaraṇamaviruddham..

athavā 'nōpāsātraividhyādāśritatvādiha tadyōgāt' ityasyāyamanyō.rthaḥ -- na brahmavākyē.pi jīvamukhyaprāṇaliṅgaṅ virudhyatē; katham? upāsātraividhyāt. trividhamiha brahmaṇa upāsanaṅ vivakṣitam -- prāṇadharmēṇa, prajñādharmēṇa, svadharmēṇa ca. tatra 'āyuramṛtamityupāssvāyuḥ prāṇaḥ' iti 'idaṅ śarīraṅ parigṛhyōtthāpayati' iti 'tasmādētadēvōkthamupāsīta' iti ca prāṇadharmaḥ. 'atha yathāsyai prajñāyai sarvāṇi bhūtānyēkībhavanti tadvyākhyāsyāmaḥ' ityupakramya 'vāgēvāsyā ēkamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṅ samāruhya vācā sarvāṇi nāmānyāpnōti' ityādiḥ prajñādharmaḥ. 'tā vā ētā daśaiva bhūtamātrā adhiprajñaṅ daśa prajñāmātrā adhibhūtam. yadi bhūtamātrā na syurna prajñāmātrāḥ syuḥ. yadi prajñāmātrā na syurna bhūtamātrāḥ syuḥ. na hyanyataratō rūpaṅ kiṅcana sidhyēt. nō ētannānā. tadyathā rathasyārēṣu nēmirarpitā nābhāvarā arpitā ēvamēvaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇē.rpitāḥ sa ēṣa prāṇa ēva prajñātmā' ityādirbrahmadharmaḥ. tasmādbrahmaṇa ēvaitadupādhidvayadharmēṇa svadharmēṇa caikamupāsanaṅ trividhaṅ vivakṣitam. anyatrāpi 'manōmayaḥ prāṇaśarīraḥ' ityādāvupādhidharmēṇa brahmaṇa upāsanamāśritam; ihāpi tadyujyatē vākyasyōpakramōpasaṅhārābhyāmēkārthatvāvagamāt prāṇaprajñātmabrahmaliṅgāvagamācca. tasmādbrahmavākyamēvaitaditi siddham..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē prathamādhyāyasya prathamaḥ pādaḥ..