ब्रह्मसूत्र



śāstradṛṣṭyā tūpadēśō vāmadēvavat..1.1.30..
 

..1.1.30..


indrō nāma dēvatātmā svamātmānaṅ paramātmatvēna 'ahamēva paraṅ brahma' ityārṣēṇa darśanēna yathāśāstraṅ paśyan upadiśati sma -- 'māmēva vijānīhi' iti; yathā -- 'taddhaitatpaśyannṛṣirvāmadēvaḥ pratipēdē.haṅ manurabhavaṅ sūryaśca' iti, tadvat; 'tadyō yō dēvānāṅ pratyabudhyata sa ēva tadabhavat' iti śrutēḥ. yatpunaruktam -- 'māmēva vijānīhi' ityuktvā, vigrahacarmairindraḥ svamātmānaṅ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam; atrōcyatē -- na tāvat tvāṣṭravadhādīnāṅ vijñēyēndrastutyarthatvēnōpanyāsaḥ -- 'yasmādēvaṅkarmāham, tasmānmāṅ vijānīhi' iti; kathaṅ tarhi? vijñānastutyarthatvēna; yatkāraṇaṅ tvāṣṭravadhādīni sāhasānyupanyasya parēṇa -- vijñānastutimanusaṅdadhāti --
'tasya mē tatra lōma ca na mīyatē sa yō māṅ vēda na ha vai tasya kēna ca karmaṇā lōkē mīyatē ' ityādinā. ētaduktaṅ bhavati -- yasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavatō mama brahmabhūtasya lōmāpi na hiṅsyatē, sa yō.nyō.pi māṅ vēda, na tasya kēnacidapi karmaṇā lōkō hiṅsyata iti. vijñēyaṅ tu brahmaiva 'prāṇō.smi prajñātmā' iti vakṣyamāṇam. tasmādbrahmavākyamētat..