ब्रह्मसूत्र



īkṣatērnāśabdam..1.1.5..
 

īkṣatyadhikaraṇam..1.1.5..


na sāṅkhyaparikalpitamacētanaṅ pradhānaṅ jagataḥ kāraṇaṅ śakyaṅ vēdāntēṣvāśrayitum. aśabdaṅ hi tat. kathamaśabdatvam? īkṣatēḥ īkṣitṛtvaśravaṇātkāraṇasya. katham? ēvaṅ hi śrūyatē -- 'sadēva sōmyēdamagra āsīdēkamēvādvitīyam' ityupakramya 'tadaikṣata bahu syāṅ prajāyēyēti tattējō.sṛjata' iti. tatra idaṅśabdavācyaṅ nāmarūpavyākṛtaṅ jagat prāgutpattēḥ sadātmanāvadhārya, tasyaiva prakṛtasya sacchabdavācyasyēkṣaṇapūrvakaṅ tējaḥprabhṛtēḥ sraṣṭṛtvaṅ darśayati. tathānyatra -- 'ātmā vā idamēka ēvāgra āsīt. nānyatkiṅcana miṣat. sa īkṣata lōkānnu sṛjā iti. sa imāomllōkānasṛjata' itīkṣāpūrvikāmēva sṛṣṭimācaṣṭē. kvacicca ṣōḍaśakalaṅ puruṣaṅ prastutyāha -- 'sa īkṣāṅcakrē, sa prāṇamasṛjata' iti. īkṣatēriti ca dhātvarthanirdēśō.bhiprētaḥ, yajatēritivat, na dhātunirdēśaḥ. tēna 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṅ tapaḥ. tasmādētabrahma nāma rūpamannaṅ ca jāyatē' ityēvamādīnyapi sarvajñēśvarakāraṇaparāṇi vākyānyudāhartavyāni..

yattūktaṅ sattvadharmēṇa jñānēna sarvajñaṅ pradhānaṅ bhaviṣyatīti, tannōpapadyatē. na hi pradhānāvasthāyāṅ guṇasāmyātsattvadharmō jñānaṅ saṅbhavati. nanūktaṅ sarvajñānaśaktimattvēna sarvajñaṅ bhaviṣyatīti; tadapi nōpapadyatē. yadi guṇasāmyē sati sattvavyapāśrayāṅ jñānaśaktimāśritya sarvajñaṅ pradhānamucyēta, kāmaṅ rajastamōvyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiṅcijjñamucyēta. api ca nāsākṣikā sattvavṛttirjānātinā abhidhīyatē. na cācētanasya pradhānasya sākṣitvamasti. tasmādanupapannaṅ pradhānasya sarvajñatvam. yōgināṅ tu cētanatvātsattvōtkarṣanimittaṅ sarvajñatvamupapannamityanudāharaṇam. atha punaḥ sākṣinimittamīkṣitṛtvaṅ pradhānasyāpi kalpyēta, yathāgninimittamayaḥpiṇḍādērdagdhṛtvam; tathā sati yannimittamīkṣitṛtvaṅ pradhānasya, tadēva sarvajñaṅ brahma mukhyaṅ jagataḥ kāraṇamiti yuktam. yatpunaruktaṅ brahmaṇō.pi na mukhyaṅ sarvajñatvamupapadyatē, nityajñānakriyatvē jñānakriyāṅ prati svātantryāsaṅbhavāditi; atrōcyatē -- idaṅ tāvadbhavānpraṣṭavyaḥ -- kathaṅ nityajñānakriyatvē sarvajñatvahāniriti. yasya hi sarvaviṣayāvabhāsanakṣamaṅ jñānaṅ nityamasti, sō.sarvajña iti vipratiṣiddham. anityatvē hi jñānasya,
kadācijjānāti kadācinna jānātītyasarvajñatvamapi syāt. nāsau jñānanityatvē dōṣō.sti. jñānanityatvē jñānaviṣayaḥ svātantryavyapadēśō nōpapadyatē iti cēt, na; pratatauṣṇyaprakāśē.pi savitari 'dahati' 'prakāśayati' iti svātantryavyapadēśadarśanāt. nanu saviturdāhyaprakāśyasaṅyōgē sati 'dahati' 'prakāśayati' iti vyapadēśaḥ syāt; na tu brahmaṇaḥ prāgutpattērjñānakarmasaṅyōgō.stīti viṣamō dṛṣṭāntaḥ. na; asatyapi karmaṇi 'savitā prakāśatē' iti kartṛtvavyapadēśadarśanāt, ēvamasatyapi jñānakarmaṇi brahmaṇaḥ 'tadaikṣata' iti kartṛtvavyapadēśōpapattērna vaiṣamyam. karmāpēkṣāyāṅ tu brahmaṇi īkṣitṛtvaśrutayaḥ sutarāmupapannāḥ. kiṅ punastatkarma, yatprāgutpattērīśvarajñānasya viṣayō bhavatīti -- tattvānyatvābhyāmanirvacanīyē nāmarūpē avyākṛtē vyācikīrṣitē iti brūmaḥ. yatprasādāddhi yōgināmapyatītānāgataviṣayaṅ pratyakṣaṅ jñānamicchanti yōgaśāstravidaḥ, kimu vaktavyaṅ tasya nityasiddhasyēśvarasya sṛṣṭisthitisaṅhṛtiviṣayaṅ nityajñānaṅ bhavatīti. yadapyuktaṅ prāgutpattērbrahmaṇaḥ śarīrādisaṅbandhamantarēṇēkṣitṛtvamanupapannamiti, na taccōdyamavatarati; savitṛprakāśavadbrahmaṇō jñānasvarūpanityatvē jñānasādhanāpēkṣānupapattēḥ. api cāvidyādimataḥ saṅsāriṇaḥ śarīrādyapēkṣā jñānōtpattiḥ syāt; na jñānapratibandhakāraṇarahitasyēśvarasya. mantrau cēmāvīśvarasya śarīrādyanapēkṣatāmanāvaraṇajñānatāṅ ca darśayataḥ -- 'na tasya kāryaṅ karaṇaṅ ca vidyatē na tatsamaścābhyadhikaśca dṛśyatē. parāsya śaktirvividhaiva śrūyatē svābhāvikī jñānabalakriyā ca' iti. 'apāṇipādō javanō grahītā paśyatyacakṣuḥ sa śrṛṇōtyakarṇaḥ. sa vētti vēdyaṅ na ca tasyāsti vēttā tamāhuragryaṅ puruṣaṅ mahāntam' iti ca. nanu nāsti tava jñānapratibandhakāraṇarahitēśvarādanyaḥ saṅsārī -- 'nānyō.tō.sti draṣṭā nānyō.tō.sti vijñātā' ityādiśrutēḥ; tatra kimidamucyatē -- saṅsāriṇaḥ śarīrādyapēkṣā jñānōtpattiḥ, nēśvarasyēti? atrōcyatē -- satyaṅ nēśvarādanyaḥ saṅsārī; tathāpi dēhādisaṅghātōpādhisaṅbandha iṣyata ēva, ghaṭakarakagiriguhādyupādhisaṅbandha iva vyōmnaḥ; tatkṛtaśca śabdapratyayavyavahārō lōkasya dṛṣṭaḥ -- 'ghaṭacchidram' 'karakacchidram' ityādiḥ, ākāśāvyatirēkē.pi; tatkṛtā cākāśē ghaṭākāśādibhēdamithyābuddhirdṛṣṭā; tathēhāpi dēhādisaṅghātōpādhisaṅbandhāvivēkakṛtēśvarasaṅsāribhēdamithyābuddhiḥ. dṛśyatē cātmana ēva satō dēhādisaṅghātē.nātmanyātmatvābhinivēśō mithyābuddhimātrēṇa pūrvapūrvēṇa. sati caivaṅ saṅsāritvē dēhādyapēkṣamīkṣitṛtvamupapannaṅ saṅsāriṇaḥ. yadapyuktaṅ pradhānasyānēkātmakatvānmṛdādivatkāraṇatvōpapattirnāsaṅhatasya brahmaṇa iti, tatpradhānasyāśabdatvēnaiva pratyuktam. yathā tu tarkēṇāpi brahmaṇa ēva kāraṇatvaṅ nirvōḍhuṅ śakyatē, na pradhānādīnām, tathā prapañcayiṣyati 'na vilakṣaṇatvādasya -- ' ityēvamādinā..

atrāha -- yaduktaṅ nācētanaṅ pradhānaṅ jagatkāraṇamīkṣitṛtvaśravaṇāditi, tadanyathāpyupapadyatē; acētanē.pi cētanavadupacāradarśanāt. yathā pratyāsannapatanatāṅ nadyāḥ kūlasyālakṣya 'kūlaṅ pipatiṣati' ityacētanē.pi kūlē cētanavadupacārō dṛṣṭaḥ, tadvadacētanē.pi pradhānē pratyāsannasargē cētanavadupacārō bhaviṣyati 'tadaikṣata' iti. yathā lōkē kaściccētanaḥ snātvā bhuktvā cāparāhṇē 'grāmaṅ rathēna gamiṣyāmi' itīkṣitvā anantaraṅ tathaiva niyamēna pravartatē, tathā pradhānamapi mahadādyākārēṇa niyamēna pravartatē; tasmāccētanavadupacaryatē. kasmātpunaḥ kāraṇāt vihāya mukhyamīkṣitṛtvam aupacārikaṅ kalpyatē? 'tattēja aikṣata' 'tā āpa aikṣanta' iti cācētanayōrapyaptējasōścētanavadupacāradarśanāt; tasmātsatkartṛkamapīkṣaṇamaupacārikamiti gamyatē, upacāraprāyē vacanāt; -- ityēvaṅ prāptē, idaṅ sūtramārabhyatē --