ब्रह्मसूत्र



tattu samanvayāt..1.1.4..
 

samanvayādhikaraṇam..1.1.4..


tu-śabdaḥ pūrvapakṣavyāvṛttyarthaḥ. tadbrahma sarvajñaṅ sarvaśakti jagadutpattisthitilayakāraṇaṅ vēdāntaśāstrādavagamyatē. katham? samanvayāt. sarvēṣu hi vēdāntēṣu vākyāni tātparyēṇaitasyārthasya pratipādakatvēna samanugatāni. 'sadēva sōmyēdamagra āsīt' ēkamēvādvitīyam' 'ātmā vā idamēka ēvāgra āsīt ' 'tadētadbrahmāpūrvamanaparamanantaramabāhyam' 'ayamātmā brahma sarvānubhūḥ' 'brahmaivēdamamṛtaṅ purastāt' ityādīni. na ca tadgatānāṅ padānāṅ brahmasvarūpaviṣayē niścitē samanvayē.vagamyamānē arthāntarakalpanā yuktā, śrutahānyaśrutakalpanāprasaṅgāt. na ca tēṣāṅ kartṛdēvatādisvarūpapratipādanaparatā avasīyatē, 'tatkēna kaṅ paśyēt' ityādikriyākārakaphalanirākaraṇaśrutēḥ. na ca pariniṣṭhitavastusvarūpatvē.pi pratyakṣādiviṣayatvaṅ brahmaṇaḥ, 'tattvamasi' iti brahmātmabhāvasya śāstramantarēṇānavagamyamānatvāt. yattu hēyōpādēyarahitatvādupadēśānarthakyamiti, naiṣa dōṣaḥ; hēyōpādēyaśūnyabrahmātmatāvagamādēva sarvaklēśaprahāṇātpuruṣārthasiddhēḥ. dēvatādipratipādanaparasya tu svavākyagatōpāsanārthatvē.pi na kaścidvirōdhaḥ. na tu tathā brahmaṇa upāsanāvidhiśēṣatvaṅ saṅbhavati, ēkatvē hēyōpādēyaśūnyatayā kriyākārakādidvaitavijñānōpamardōpapattēḥ. na hi brahmaikatvavijñānēnōnmathitasya dvaitavijñānasya punaḥ saṅbhavō.sti yēnōpāsanāvidhiśēṣatvaṅ brahmaṇaḥ pratipādyēta. yadyapyanyatra vēdavākyānāṅ vidhisaṅsparśamantarēṇa pramāṇatvaṅ na dṛṣṭam, tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṅ śakyaṅ pratyākhyātum. na cānumānagamyaṅ śāstraprāmāṇyam, yēnānyatra dṛṣṭaṅ nidarśanamapēkṣyēta. tasmātsiddhaṅ brahmaṇaḥ śāstrapramāṇakatvam..

atrāparē pratyavatiṣṭhantē -- yadyapi śāstrapramāṇakaṅ brahma, tathāpi pratipattividhiviṣayatayaiva śāstrēṇa brahma samarpyatē; yathā yūpāhavanīyādīnyalaukikānyapi vidhiśēṣatayā śāstrēṇa samarpyantē, tadvat. kuta ētat? pravṛttinivṛttiprayōjanaparatvācchāstrasya. tathā hi śāstratātparyavidāmanukramaṇam -- 'dṛṣṭō hi tasyārthaḥ karmāvabōdhanaṅ nāma' iti; 'cōdanēti kriyāyāḥ pravartakaṅ vacanam' 'tasya jñānamupadēśaḥ' 'tadbhūtānāṅ kriyārthēna samāmnāyaḥ' 'āmnāyasya kriyārthatvādānarthakyamatadarthānām' iti ca. ataḥ puruṣaṅ kvacidviṣayaviśēṣē pravartayatkutaścidviṣayaviśēṣānnivartayaccārthavacchāstram. tacchēṣatayā cānyadupayuktam. tatsāmānyādvēdāntānāmapi tathaivārthavattvaṅ syāt. sati ca vidhiparatvē, yathā svargādikāmasyāgnihōtrādisādhanaṅ vidhīyatē, ēvamamṛtatvakāmasya brahmajñānaṅ vidhīyata iti yuktam. nanviha jijñāsyavailakṣaṇyamuktam -- karmakāṇḍē bhavyō dharmō jijñāsyaḥ, iha tu bhūtaṅ nityanirvṛttaṅ brahma jijñāsyamiti; tatra dharmajñānaphalādanuṣṭhānasāpēkṣādvilakṣaṇaṅ brahmajñānaphalaṅ bhavitumarhati. nārhatyēvaṅ bhavitum, kāryavidhiprayuktasyaiva brahmaṇaḥ pratipādyamānatvāt. 'ātmā vā arē draṣṭavyaḥ' 'ya ātmāpahatapāpmā...sō.nvēṣṭavyaḥ sa vijijñāsitavyaḥ' 'ātmētyēvōpāsīta' 'ātmānamēva lōkamupāsīta ' 'brahma vēda brahmaiva bhavati' ityādiṣu vidhānēṣu satsu, 'kō.sāvātmā?' 'kiṅ tadbrahma?' ityākāṅkṣāyāṅ tatsvarūpasamarpaṇēna sarvē vēdāntā upayuktāḥ -- nityaḥ sarvajñaḥ sarvagatō nityatṛptō nityaśuddhabuddhamuktasvabhāvō vijñānamānandaṅ brahma ityēvamādayaḥ. tadupāsanācca śāstradṛṣṭō.dṛṣṭō mōkṣaḥ phalaṅ bhaviṣyati. kartavyavidhyananupravēśē tu vastumātrakathanē hānōpādānāsaṅbhavāt 'saptadvīpā vasumatī' 'rājāsau gacchati' ityādivākyavadvēdāntavākyānāmānarthakyamēva syāt. nanu vastumātrakathanē.pi 'rajjuriyam, nāyaṅ sarpaḥ' ityādau bhrāntijanitabhītinivartanēnārthavattvaṅ dṛṣṭam; tathēhāpyasaṅsāryātmavastukathanēna saṅsāritvabhrāntinivartanēnārthavattvaṅ syāt. syādētadēvam, yadi rajjusvarūpaśravaṇamātrēṇēva sarpabhrāntiḥ, saṅsāritvabhrāntirbrahmasvarūpaśravaṇamātrēṇa nivartēta; na tu nivartatē; śrutabrahmaṇō.pi yathāpūrvaṅ sukhaduḥkhādisaṅsāridharmadarśanāt, 'śrōtavyō mantavyō nididhyāsitavyaḥ' iti ca śravaṇōttarakālayōrmanananididhyāsanayōrvidhidarśanāt. tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṅ brahmābhyupagantavyamiti..

atrābhidhīyatē -- na; karmabrahmavidyāphalayōrvailakṣaṇyāt. śārīraṅ vācikaṅ mānasaṅ ca karma śrutismṛtisiddhaṅ dharmākhyam, yadviṣayā jijñāsā 'athātō dharmajijñāsā' iti sūtritā. adharmō.pi hiṅsādiḥ
pratiṣēdhacōdanālakṣaṇatvājjijñāsyaḥ parihārāya. tayōścōdanālakṣaṇayōrarthānarthayōrdharmādharmayōḥ phalē pratyakṣē sukhaduḥkhē śarīravāṅmanōbhirēvōpabhujyamānē viṣayēndriyasaṅyōgajanyē brahmādiṣu sthāvarāntēṣu prasiddhē. manuṣyatvādārabhya brahmāntēṣu dēhavatsu sukhatāratamyamanuśrūyatē. tataśca taddhētōrdharmasyāpi tāratamyaṅ gamyatē. dharmatāratamyādadhikāritāratamyam. prasiddhaṅ cārthitvasāmarthyavidvattādikṛtamadhikāritāratamyam. tathā ca yāgādyanuṣṭhāyināmēva vidyāsamādhiviśēṣāduttarēṇa pathā gamanam, kēvalairiṣṭāpūrtadattasādhanairdhūmādikramēṇa dakṣiṇēna pathā gamanam, tatrāpi sukhatāratamyam, tatsādhanatāramyaṅ ca śāstrāt 'yāvatsaṅpātamuṣitvā' ityasmādgamyatē. tathā manuṣyādiṣu sthāvarāntēṣu sukhalavaścōdanālakṣaṇadharmasādhya ēvēti gamyatē tāratamyēna vartamānaḥ. tathōrdhvagatēṣvadhōgatēṣu ca dēhavatsu duḥkhatāratamyadarśanāttaddhētōradharmasya pratiṣēdhacōdanālakṣaṇasya tadanuṣṭhāyināṅ ca tāratamyaṅ gamyatē. ēvamavidyādidōṣavatāṅ dharmādharmatāratamyanimittaṅ śarīrōpādānapūrvakaṅ sukhaduḥkhatāratamyamanityaṅ saṅsārarūpaṅ śrutismṛtinyāyaprasiddham. tathā ca śrutiḥ 'na ha vai saśarīrasya sataḥ priyāpriyayōrapahatirasti' iti yathāvarṇitaṅ saṅsārarūpamanuvadati. 'aśarīraṅ vāva santaṅ na priyāpriyē spṛśataḥ' iti priyāpriyasparśanapratiṣēdhāccōdanālakṣaṇadharmakāryatvaṅ mōkṣākhyasyāśarīratvasya pratiṣidhyata iti gamyatē. dharmakāryatvē hi priyāpriyasparśanapratiṣēdhō nōpapadyēta. aśarīratvamēva dharmakāryamiti cēt, na; tasya svābhāvikatvāt -- 'aśarīraomśarīrēṣu anavasthēṣvavasthitam. mahāntaṅ vibhumātmānaṅ matvā dhīrō na śōcati' 'aprāṇō hyamanāḥ śubhraḥ' 'asaṅgō hyayaṅ puruṣaḥ' ityādiśrutibhyaḥ. ata ēvānuṣṭhēyakarmaphalavilakṣaṇaṅ mōkṣākhyamaśarīratvaṅ nityamiti siddham. tatra kiṅcitpariṇāminityaṅ syāt, yasminvikriyamāṇē.pi tadēvēdamiti buddhirna vihanyatē; yathā pṛthivyādi jagannityatvavādinām, yathā vā sāṅkhyānāṅ guṇāḥ. idaṅ tu pāramārthikaṅ kūṭasthanityaṅ vyōmavatsarvavyāpi sarvavikriyārahitaṅ nityatṛptaṅ niravayavaṅ svayaṅjyōtiḥsvabhāvam, yatra dharmādharmau saha kāryēṇa kālatrayaṅ ca nōpāvartētē; tadētadaśarīratvaṅ mōkṣākhyam -- 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt. anyatra bhūtācca bhavyācca' ityādiśrutibhyaḥ. atastadbrahma, yasyēyaṅ jijñāsā prastutā. tadyadi kartavyaśēṣatvēnōpadiśyēta, tēna ca kartavyēna sādhyaścēnmōkṣō.bhyupagamyēta, anitya ēva syāt. tatraivaṅ sati yathōktakarmaphalēṣvēva tāratamyāvasthitēṣvanityēṣu kaścidatiśayō mōkṣa iti prasajyēta. nityaśca mōkṣaḥ sarvairmōkṣavādibhirabhyupagamyatē. atō na kartavyaśēṣatvēna brahmōpadēśō yuktaḥ. api ca 'brahma vēda brahmaiva bhavati' 'kṣīyantē cāsya karmāṇi tasmindṛṣṭē parāvarē' 'ānandaṅ brahmaṇō vidvānna bibhēti kutaścana' 'abhayaṅ vai janaka prāptō.si' 'tadātmānamēvāvēdahaṅ brahmāsmīti, tasmāttatsarvamabhavat' 'tatra kō mōhaḥ kaḥ śōka ēkatvamanupaśyataḥ' ityēvamādyāḥ śrutayō brahmavidyānantaramēva mōkṣaṅ darśayantyō madhyē kāryāntaraṅ vārayanti. tathā 'taddhaitatpaśyannṛṣirvāmadēvaḥ pratipēdē.haṅ manurabhavaṅ sūryaśca' iti brahmadarśanasarvātmabhāvayōrmadhyē kartavyāntaravāraṇāyōdāhāryam -- yathā 'tiṣṭhangāyati' iti tiṣṭhatigāyatyōrmadhyē tatkartṛkaṅ kāryāntaraṅ nāstīti gamyatē. 'tvaṅ hi naḥ pitā yō.smākamavidyāyāḥ paraṅ pāraṅ tārayasi ' 'śrutaṅ hyēva mē bhagavaddṛśēbhyastarati śōkamātmaviditi; sō.haṅ bhagavaḥ śōcāmi, taṅ mā bhagavāñchōkasya pāraṅ tārayatu' 'tasmai mṛditakaṣāyāya tamasaḥ pāraṅ darśayati bhagavānsanātkumāraḥ' iti caivamādyāḥ śrutayō mōkṣapratibandhanivṛttimātramēvātmajñānasya phalaṅ darśayanti. tathā ca ācāryapraṇītaṅ nyāyōpabṛṅhitaṅ sūtram -- 'duḥkhajanmapravṛttidōṣamithyājñānānāmuttarōttarāpāyē tadanantarāpāyādapavargaḥ' iti. mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati. na cēdaṅ brahmātmaikatvavijñānaṅ saṅpadrūpam -- yathā 'anantaṅ vai manō.nantā viśvēdēvā anantamēva sa tēna lōkaṅ jayati' iti. na cādhyāsarūpam -- yathā 'manō brahmētyupāsīta' 'ādityō brahmētyādēśaḥ' iti ca manaādityādiṣu brahmadṛṣṭyadhyāsaḥ. nāpi viśiṣṭakriyāyōganimittam 'vāyurvāva saṅvargaḥ' 'prāṇō vāva saṅvargaḥ' itivat. nāpyājyāvēkṣaṇādikarmavatkarmāṅgasaṅskārarūpam. saṅpadādirūpē hi brahmātmaikatvavijñānē.bhyupagamyamānē, 'tattvamasi' 'ahaṅ brahmāsmi' 'ayamātmā brahma' ityēvamādīnāṅ vākyānāṅ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyēta. 'bhidyatē hṛdayagranthiśchidyantē sarvasaṅśayāḥ' iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyēran. 'brahma vēda brahmaiva bhavati' iti caivamādīni tadbhāvāpattivacanāni saṅpadādirūpatvē na sāmañjasyēnōpapadyēran. tasmānna saṅpadādirūpaṅ brahmātmaikatvavijñānam. atō na puruṣavyāpāratantrā brahmavidyā. kiṅ tarhi, pratyakṣādipramāṇaviṣayavastujñānavadvastutantraiva. ēvaṅbhūtasya brahmaṇastajjñānasya ca na kayācidyuktyā śakyaḥ kāryānupravēśaḥ kalpayitum. na ca vidikriyākarmatvēna kāryānupravēśō brahmaṇaḥ -- 'anyadēva tadviditādathō aviditādadhi' iti vidikriyākarmatvapratiṣēdhāt, 'yēnēdaṅ sarvaṅ
vijānāti taṅ kēna vijānīyāt' iti ca. tathōpāstikriyākarmatvapratiṣēdhō.pi bhavati -- 'yadvācānabhyuditaṅ yēna vāgabhyudyatē' ityaviṣayatvaṅ brahmaṇa upanyasya, 'tadēva brahma tvaṅ viddhi, nēdaṅ yadidamupāsatē' iti. aviṣayatvē brahmaṇaḥ śāstrayōnitvānupapattiriti cēt, na; avidyākalpitabhēdanivṛttiparatvācchāstrasya. na hi śāstramidaṅtayā viṣayabhūtaṅ brahma pratipipādayiṣati. kiṅ tarhi, pratyagātmatvēnāviṣayatayā pratipādayat avidyākalpitaṅ vēdyavēditṛvēdanādibhēdamapanayati. tathā ca śāstram -- 'yasyāmataṅ tasya mataṅ mataṅ yasya na vēda saḥ. avijñātaṅ vijānatāṅ vijñātamavijānatām' 'na dṛṣṭērdraṣṭāraṅ paśyērna śrutēḥ śrōtāraṅ śrṛṇuyā na matērmantāraṅ manvīthā na vijñātērvijñātāraṅ vijānīyāḥ' iti caivamādi. atō.vidyākalpitasaṅsāritvanivartanēna nityamuktātmasvarūpasamarpaṇānna mōkṣasyānityatvadōṣaḥ. yasya tūtpādyō mōkṣaḥ, tasya mānasaṅ vācikaṅ kāyikaṅ vā kāryamapēkṣata iti yuktam. tathā vikāryatvē ca. tayōḥ pakṣayōrmōkṣasya dhruvamanityatvam. na hi dadhyādi vikāryam utpādyaṅ vā ghaṭādi nityaṅ dṛṣṭaṅ lōkē. na ca āpyatvēnāpi kāryāpēkṣā, svātmasvarūpatvē satyanāpyatvāt; svarūpavyatiriktatvē.pi brahmaṇō nāpyatvam,0 0sarvagatatvēna0 0nityāptasvarūpatvātsarvēṇa brahmaṇa ākāśasyēva. nāpi saṅskāryō mōkṣaḥ, yēna vyāpāramapēkṣēta. saṅskārō hi nāma saṅskāryasya guṇādhānēna vā syāt, dōṣāpanayanēna vā. na tāvadguṇādhānēna saṅbhavati, anādhēyātiśayabrahmasvarūpatvānmōkṣasya. nāpi dōṣāpanayanēna, nityaśuddhabrahmasvarūpatvānmōkṣasya. svātmadharma ēva san tirōbhūtō mōkṣaḥ kriyayātmani saṅskriyamāṇē.bhivyajyatē -- yathā ādarśē nigharṣaṇakriyayā saṅskriyamāṇē bhāsvaratvaṅ dharma iti cēt, na; kriyāśrayatvānupapattērātmanaḥ. yadāśrayā kriyā, tamavikurvatī naivātmānaṅ labhatē. yadyātmā svāśrayakriyayā vikriyēta, anityatvamātmanaḥ prasajyēta. 'avikāryō.yamucyatē' iti caivamādīni vākyāni bādhyēran. taccāniṣṭam. tasmānna svāśrayā kriyā ātmanaḥ saṅbhavati. anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṅskriyatē. nanu dēhāśrayayā snānācamanayajñōpavītadhāraṇādikayā kriyayā dēhī saṅskriyamāṇō dṛṣṭaḥ, na; dēhādisaṅhatasyaivāvidyāgṛhītasyātmanaḥ saṅskriyamāṇatvāt. pratyakṣaṅ hi snānācamanādērdēhasamavāyitvam. tayā dēhāśrayayā tatsaṅhata ēva kaścidavidyayātmatvēna parigṛhītaḥ saṅskriyata iti yuktam. yathā dēhāśrayacikitsānimittēna dhātusāmyēna tatsaṅhatasya tadabhimānina ārōgyaphalam, 'ahamarōgaḥ' iti yatra buddhirutpadyatē -- ēvaṅ snānācamanayajñōpavītadhāraṇādikayā 'ahaṅ śuddhaḥ saṅskṛtaḥ' iti yatra buddhirutpadyatē, sa saṅskriyatē. sa ca dēhēna saṅhata ēva. tēnaiva ahaṅkartrā ahaṅpratyayaviṣayēṇa pratyayinā sarvāḥ kriyā nirvartyantē. tatphalaṅ ca sa ēvāśnāti, 'tayōranyaḥ pippalaṅ svādvatti anaśnannanyō.bhicākaśīti' iti mantravarṇāt -- 'ātmēndriyamanōyuktaṅ bhōktētyāhurmanīṣiṇaḥ' iti ca. tathā 'ēkō dēvaḥ sarvabhūtēṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā. karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cētā kēvalō nirguṇaśca' iti, sa paryāgācchukramakāyamavraṇamasnāviraṅ śuddhamapāpaviddham' iti, ca -- ētau mantrāvanādhēyātiśayatāṅ nityaśuddhatāṅ ca brahmaṇō darśayataḥ. brahmabhāvaśca mōkṣaḥ. tasmānna saṅskāryō.pi mōkṣaḥ. atō.nyanmōkṣaṅ prati kriyānupravēśadvāraṅ na śakyaṅ kēnaciddarśayitum. tasmājjñānamēkaṅ muktvā kriyāyā gandhamātrasyāpyanupravēśa iha nōpapadyatē. nanu jñānaṅ nāma mānasī kriyā, na; vailakṣaṇyāt. kriyā hi nāma sā, yatra vastusvarūpanirapēkṣaiva cōdyatē, puruṣacittavyāpārādhīnā ca, yathā -- 'yasyai dēvatāyai havirgṛhītaṅ syāttāṅ manasā dhyāyēdvaṣaṭ kariṣyan' iti, 'saṅdhyāṅ manasā dhyāyēt' iti caivamādiṣu. dhyānaṅ cintanaṅ yadyapi mānasam, tathāpi puruṣēṇa kartumakartumanyathā vā kartuṅ śakyam, puruṣatantratvāt. jñānaṅ tu pramāṇajanyam. pramāṇaṅ ca yathābhūtavastuviṣayam. atō jñānaṅ kartumakartumanyathā vā kartum na śakyam. kēvalaṅ vastutantramēva tat; na cōdanātantram, nāpi puruṣatantram; tasmānmānasatvē.pi jñānasya mahadvailakṣaṇyam. yathā ca 'puruṣō vāva gautamāgniḥ ' 'yōṣā vāva gautamāgniḥ' ityatra yōṣitpuruṣayōragnibuddhirmānasī bhavati; kēvalacōdanājanyatvāttu kriyaiva sā puruṣatantrā ca; yā tu prasiddhē.gnāvagnibuddhiḥ, na sā cōdanātantrā; nāpi puruṣatantrā; kiṅ tarhi, pratyakṣaviṣayavastutantraivēti jñānamēvaitat; na kriyā -- ēvaṅ sarvapramāṇaviṣayavastuṣu vēditavyam. tatraivaṅ sati yathābhūtabrahmātmaviṣayamapi jñānaṅ na cōdanātantram. tadviṣayē liṅādayaḥ śrūyamāṇā api aniyōjyaviṣayatvātkuṇṭhībhavanti upalādiṣu prayuktakṣurataikṣṇyādivat, ahēyānupādēyavastuviṣayatvāt. kimarthāni tarhi 'ātmā vā arē draṣṭavyaḥ śrōtavyaḥ' ityādīni vidhicchāyāni vacanāni? -- svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ. yō hi bahirmukhaḥ pravartatē puruṣaḥ 'iṣṭaṅ mē bhūyādaniṣṭaṅ mā bhūt' iti, na ca tatrātyantikaṅ puruṣārthaṅ labhatē, tamātyantikapuruṣārthavāñchinaṅ
svābhāvikātkāryakaraṇasaṅghātapravṛttigōcarādvimukhīkṛtya pratyagātmasrōtastayā pravartayanti 'ātmā vā arē draṣṭavyaḥ' ityādīni; tasyātmānvēṣaṇāya pravṛttasyāhēyamanupādēyaṅ cātmatattvamupadiśyatē -- 'idaṅ sarvaṅ yadayamātmā' 'yatra tvasya sarvamātmaivābhūttatkēna kaṅ paśyēt...kēna kaṅ vijānīyāt' 'vijñātāramarē kēna vijānīyāt' 'ayamātmā brahma' ityādibhiḥ. yadapyakartavyapradhānamātmajñānaṅ hānāyōpādānāya vā na bhavatīti, tattathaivētyabhyupagamyatē. alaṅkārō hyayamasmākam -- yadbrahmātmāvagatau satyāṅ sarvakartavyatāhāniḥ kṛtakṛtyatā cēti. tathā ca śrutiḥ -- 'ātmānaṅ cēdvijānīyādayamasmīti pūruṣaḥ. kimicchankasya kāmāya śarīramanusaṅjvarēt' iti, 'ētadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata' iti ca smṛtiḥ. tasmānna pratipattividhiśēṣatayā brahmaṇaḥ samarpaṇam..

yadapi kēcidāhuḥ -- pravṛttinivṛttividhitacchēṣavyatirēkēṇa kēvalavastuvādī vēdabhāgō nāstīti, tanna; aupaniṣadasya puruṣasyānanyaśēṣatvāt yō.sāvupaniṣatsvēvādhigataḥ puruṣō.saṅsārī brahmasvarūpaḥ utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇasthō.nanyaśēṣaḥ, nāsau nāstīti nādhigamyata iti vā śakyaṅ vaditum; 'sa ēṣa nēti nētyātmā' ityātmaśabdāt ātmanaśca pratyākhyātumaśakyatvāt, ya ēva nirākartā tasyaivātmatvāt. nanvātmā ahaṅpratyayaviṣayatvādupaniṣatsvēva vijñāyata ityanupapannam; na, tatsākṣitvēna pratyuktatvāt. na hyahaṅpratyayaviṣayakartṛvyatirēkēṇa tatsākṣī sarvabhūtasthaḥ sama ēkaḥ kūṭasthanityaḥ puruṣō vidhikāṇḍē tarkasamayē vā kēnacidadhigataḥ sarvasyātmā. ataḥ sa na kēnacitpratyākhyātuṅ śakyaḥ, vidhiśēṣatvaṅ vā nētum -- ātmatvādēva ca sarvēṣām -- na hēyō nāpyupādēyaḥ. sarvaṅ hi vinaśyadvikārajātaṅ puruṣāntaṅ vinaśyati; puruṣō hi vināśahētvabhāvādavināśī; vikriyāhētvabhāvācca kūṭasthanityaḥ; ata ēva nityaśuddhabuddhamuktasvabhāvaḥ; tasmāt 'puruṣānna paraṅ kiṅcitsā kāṣṭhā sā parā gatiḥ' 'taṅ tvaupaniṣadaṅ puruṣaṅ pṛcchāmi' iti caupaniṣadatvaviśēṣaṇaṅ puruṣasyōpaniṣatsu prādhānyēna prakāśyamānatvē upapadyatē. atō bhūtavastuparō vēdabhāgō nāstīti vacanaṅ sāhasamātram..

yadapi śāstratātparyavidāmanukramaṇam -- 'dṛṣṭō hi tasyārthaḥ karmāvabōdhanam' ityēvamādi, tat dharmajijñāsāviṣayatvādvidhipratiṣēdhaśāstrābhiprāyaṅ draṣṭavyam. api ca 'āmnāyasya kriyārthatvādānarthakyamatadarthānām' ityētadēkāntēnābhyupagacchatāṅ bhūtōpadēśānāmānarthakyaprasaṅgaḥ. pravṛttinivṛttivyatirēkēṇa bhūtaṅ cēdvastūpadiśati bhavyārthatvēna, kūṭasthanityaṅ bhūtaṅ nōpadiśatīti kō hētuḥ. na hi bhūtamupadiśyamānaṅ kriyā bhavati. akriyātvē.pi bhūtasya kriyāsādhanatvātkriyārtha ēva bhūtōpadēśa iti cēt, naiṣa dōṣaḥ; kriyārthatvē.pi kriyānirvartanaśaktimadvastūpadiṣṭamēva; kriyārthatvaṅ tu prayōjanaṅ tasya; na caitāvatā vastvanupadiṣṭaṅ bhavati. yadi nāmōpadiṣṭaṅ kiṅ tava tēna syāditi, ucyatē -- anavagatātmavastūpadēśaśca tathaiva bhavitumarhati; tadavagatyā mithyājñānasya saṅsārahētōrnivṛttiḥ prayōjanaṅ kriyata ityaviśiṣṭamarthavattvaṅ kriyāsādhanavastūpadēśēna. api ca 'brāhmaṇō na hantavyaḥ' iti caivamādyā nivṛttirupadiśyatē. na ca sā kriyā. nāpi kriyāsādhanam. akriyārthānāmupadēśō.narthakaścēt, 'brāhmaṇō na hantavyaḥ' ityādinivṛttyupadēśānāmānarthakyaṅ prāptam. taccāniṣṭam. na ca svabhāvaprāptahantyarthānurāgēṇa nañaḥ śakyamaprāptakriyārthatvaṅ kalpayitum, hananakriyānivṛttyaudāsīnyavyatirēkēṇa. nañaścaiṣa svabhāvaḥ, yatsvasaṅbandhinō.bhāvaṅ bōdhayatīti. abhāvabuddhiścaudāsīnyē kāraṇam. sā ca dagdhēndhanāgnivatsvayamēvōpaśāmyati. tasmātprasaktakriyānivṛttyaudāsīnyamēva 'brāhmaṇō na hantavyaḥ' ityādiṣu pratiṣēdhārthaṅ manyāmahē, anyatra prajāpativratādibhyaḥ. tasmātpuruṣārthānupayōgyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṅ draṣṭavyam..

yadapyuktam -- kartavyavidhyanupravēśamantarēṇa vastumātramucyamānamanarthakaṅ syāt 'saptadvīpā vasumatī' ityādivaditi, tatparihṛtam; 'rajjuriyam, nāyaṅ sarpaḥ' iti vastumātrakathanē.pi prayōjanasya dṛṣṭatvāt . nanu śrutabrahmaṇō.pi yathāpūrvaṅ saṅsāritvadarśanānna rajjusvarūpakathanavadarthavattvamityuktam; atrōcyatē -- nāvagatabrahmātmabhāvasya yathāpūrvaṅ saṅsāritvaṅ śakyaṅ darśayitum, vēdapramāṇajanitabrahmātmabhāvavirōdhāt. na hi śarīrādyātmābhimāninō duḥkhabhayādimattvaṅ dṛṣṭamiti, tasyaiva vēdapramāṇajanitabrahmātmāvagamē tadabhimānanivṛttau tadēva
mithyājñānanimittaṅ duḥkhabhayādimattvaṅ bhavatīti śakyaṅ kalpayitum. na hi dhaninō gṛhasthasya dhanābhimāninō dhanāpahāranimittaṅ duḥkhaṅ dṛṣṭamiti, tasyaiva pravrajitasya dhanābhimānarahitasya tadēva dhanāpahāranimittaṅ duḥkhaṅ bhavati. na ca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṅ sukhaṅ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānarahitasya tadēva kuṇḍalitvābhimānanimittaṅ sukhaṅ bhavati. taduktaṅ śrutyā -- 'aśarīraṅ vāva santaṅ na priyāpriyē spṛśataḥ' iti. śarīrē patitē.śarīratvaṅ syāt, na jīvata iti cēt, na; saśarīraṅtvasya mithyājñānanimittatvāt. na hyātmanaḥ śarīrātmābhimānalakṣaṇaṅ mithyājñānaṅ muktvā anyataḥ saśarīratvaṅ śakyaṅ kalpayitum. nityamaśarīratvamakarmanimittatvādityavōcāma. tatkṛtadharmādharmanimittaṅ saśarīratvamiti cēt, na; śarīrasaṅbandhasyāsiddhatvāt dharmādharmayōrātmakṛtatvāsiddhēḥ, śarīrasaṅbandhasya dharmādharmayōstatkṛtatvasya cētarētarāśrayatvaprasaṅgāt; andhaparamparaiṣā anāditvakalpanā, kriyāsamavāyābhāvāccātmanaḥ kartṛtvānupapattēḥ. saṅnidhānamātrēṇa rājaprabhṛtīnāṅ dṛṣṭaṅ kartṛtvamiti cēt, na; dhanadānādyupārjitabhṛtyasaṅbandhitvāttēṣāṅ kartṛtvōpapattēḥ; na tvātmanō dhanadānādivaccharīrādibhiḥ svasvāmibhāvasaṅbandhanimittaṅ kiṅcicchakyaṅ kalpayitum. mithyābhimānastu pratyakṣaḥ saṅbandhahētuḥ. ētēna yajamānatvamātmanō vyākhyātam. atrāhuḥ -- dēhādivyatiriktasyātmanaḥ ātmīyē dēhādāvahamabhimānō gauṇaḥ, na mithyēti cēt, na; prasiddhavastubhēdasya gauṇatvamukhyatvaprasiddhēḥ. yasya hi prasiddhō vastubhēdaḥ -- yathā kēsarādimānākṛtiviśēṣō.nvayavyatirēkābhyāṅ siṅhaśabdapratyayabhāṅ mukhyō.nyaḥ siddhaḥ, tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṅhaguṇaiḥ saṅpannaḥ siddhaḥ, tasya tasminpuruṣē siṅhaśabdapratyayau gauṇau bhavataḥ; nāprasiddhavastubhēdasya. tasya tvanyatrānyaśabdapratyayau bhrāntinimittāvēva bhavataḥ, na gauṇau; yathā mandāndhakārē sthāṇurayamityagṛhyamāṇaviśēṣē puruṣaśabdapratyayau sthāṇuviṣayau, yathā vā śuktikāyāmakasmādrajatamidamiti niścitau śabdapratyayau, tadvaddēhādisaṅghātē, aham iti nirupacārēṇa śabdapratyayāvātmānātmāvivēkēnōtpadyamānau kathaṅ gauṇau śakyau vaditum. ātmānātmavivēkināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ. tasmāddēhādivyatiriktātmāstitvavādināṅ dēhādāvahaṅpratyayō mithyaiva, na gauṇaḥ. tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṅ jīvatō.pi viduṣō.śarīratvam. tathā ca brahmavidviṣayā śrutiḥ -- 'tadyathāhinirlvayanī valmīkē mṛtā pratyastā
śayītaivamēvēdaomśarīraṅ śētē athāyamaśarīrō.mṛtaḥ prāṇō brahmaiva tēja ēva' iti; 'sacakṣuracakṣuriva sakarṇō.karṇa iva savāgavāgika samanā amanā iva saprāṇō.prāṇa iva' iti ca. smṛtirapi -- -'sthitaprajñasya kā bhāṣā' ityādyā sthitaprajñasya lakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasaṅbandhaṅ darśayati. tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṅ saṅsāritvam. yasya tu yathāpūrvaṅ saṅsāritvaṅ nāsāvavagatabrahmātmabhāva ityanavadyam..

yatpunaruktaṅ śravaṇātparācīnayōrmanananididhyāsanayōrdarśanādvidhiśēṣatvaṅ brahmaṇaḥ, na svarūpaparyavasāyitvamiti, tanna; śravaṇavadavagatyarthatvānmanananididhyāsanayōḥ. yadi hyavagataṅ brahmānyatra viniyujyēta, bhavēttadā vidhiśēṣatvam; na tu tadasti, manananididhyāsanayōrapi śravaṇavadavagatyarthatvāt. tasmānna pratipattividhiviṣayatayā śāstrapramāṇakatvaṅ brahmaṇaḥ saṅbhavatītyataḥ svatantramēva brahma śāstrapramāṇakaṅ vēdāntavākyasamanvayāditi siddham. ēvaṅ ca sati 'athātō brahmajijñāsā' iti tadviṣayaḥ pṛthak śāstrārambha upapadyatē. pratipattividhiparatvē hi 'athātō dharmajijñāsā' ityēvārabdhatvānna pṛthak śāstramārabhyēt; ārabhyamāṇaṅ caivamārabhyēta -- athātaḥ pariśiṣṭadharmajijñāsēti, 'athātaḥ kratvarthapuruṣārthayōrjijñāsā' itivat. brahmātmaikyāvagatistvapratijñātēti tadarthō yuktaḥ śāstrārambhaḥ -- 'athātō brahmajijñāsā' iti. tasmāt ahaṅ brahmāsmītyētadavasānā ēva sarvē vidhayaḥ sarvāṇi cētarāṇi pramāṇāni. na hyahēyānupādēyādvaitātmāvagatau satyām, nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti. api cāhuḥ -- 'gauṇamithyātmanō.sattvē putradēhādibādhanāt. sadbrahmātmāhamityēvaṅ bōdhē kāryaṅ kathaṅ bhavēt.. anvēṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ. anviṣṭaḥ syātpramātaiva pāpmadōṣādivarjitaḥ.. dēhātmapratyayō yadvatpramāṇatvēna kalpitaḥ. laukikaṅ tadvadēvēdaṅ pramāṇaṅ tvātmaniścayāt' iti..

ēvaṅ tāvadvēdāntavākyānāṅ brahmātmāvagatiprayōjanānā brahmātmani tātparyēṇa samanvitānāmantarēṇāpi kāryānupravēśaṅ brahmaṇi paryavasānamuktam. brahma ca sarvajñaṅ sarvaśakti jagadutpattisthitilayakāraṇamityuktam. sāṅkhyādayastu
pariniṣṭhitaṅ vastu pramāṇāntaragamyamēvēti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vēdāntavākyāni yōjayanti. sarvēṣvēva vēdāntavākyēṣu sṛṣṭiviṣayēṣvanumānēnaiva kāryēṇa kāraṇaṅ lilakṣayiṣitam. pradhānapuruṣasaṅyōgā nityānumēyā iti sāṅkhyā manyantē. kāṇādāstvētēbhya ēva vākyēbhya īśvaraṅ nimittakāraṇamanumimatē, aṇūṅśca samavāyikāraṇam. ēvamanyē.pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihōttiṣṭhantē. tatra padavākyapramāṇajñēnācāryēṇa vēdāntavākyānāṅ brahmātmāvagatiparatvapradarśanāya vākyābhāsayuktyābhāsapratipattayaḥ pūrvapakṣīkṛtya nirākriyantē..

tatra sāṅkhyāḥ pradhānaṅ triguṇamacētanaṅ svatantraṅ jagatkāraṇamiti manyamānā āhuḥ -- yāni vēdāntavākyāni sarvajñasya sarvaśaktērbrahmaṇō jagatkāraṇatvaṅ pradarśayantītyavōcaḥ, tāni pradhānakāraṇapakṣē.pi yōjayituṅ śakyantē. sarvaśaktitvaṅ tāvatpradhānasyāpi svavikāraviṣayamupapadyatē. ēvaṅ sarvajñatvamapyupapadyatē; katham? yattvaṅ jñānaṅ manyasē, sa sattvadharmaḥ, 'sattvātsaṅjāyatē jñānam' iti smṛtēḥ. tēna ca sattvadharmēṇa jñānēna kāryakaraṇavantaḥ puruṣāḥ sarvajñā yōginaḥ prasiddhāḥ. sattvasya hi niratiśayōtkarṣē sarvajñatvaṅ prasiddham. na kēvalasya akāryakaraṇasya puruṣasyōpalabdhimātrasya sarvajñatvaṅ kiṅcijjñatvaṅ vā kalpayituṅ śakyam. triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṅ sattvaṅ pradhānāvasthāyāmapi vidyata iti pradhānasyācētanasyaiva sataḥ sarvajñatvamupacaryatē vēdāntavākyēṣu. avaśyaṅ ca tvayāpi sarvajñaṅ brahmētyabhyupagacchatā sarvajñānaśaktimattvēnaiva sarvajñatvamabhyupagantavyam. na hi sarvadā sarvaviṣayaṅ jñānaṅ kurvadēva brahma vartatē. tathāhi -- jñānasya nityatvē jñānakriyāṅ prati svātantryaṅ brahmaṇō hīyēta; athānityaṅ taditi jñānakriyāyā uparamē uparamētāpi brahma, tadā sarvajñānaśaktimattvēnaiva sarvajñatvamāpatati. api ca prāgutpattēḥ sarvakārakaśūnyaṅ brahmēṣyatē tvayā. na ca jñānasādhanānāṅ śarīrēndriyādīnāmabhāvē jñānōtpattiḥ kasyacidupapannā. api ca pradhānasyānēkātmakasya pariṇāmasaṅbhavātkāraṇatvōpapattirmṛdādivat, nāsaṅhatasyaikātmakasya brahmaṇaḥ; -- ityēvaṅ prāptē, idaṅ sūtramārabhyatē --