ब्रह्मसूत्र

sampattēriti jaiministathā hi darśayati..1.2.31..


..1.2.31..

saṅpattinimittā vā syātprādēśamātraśrutiḥ. kutaḥ? tathāhi samānaprakaraṇaṅ vājasanēyibrāhmaṇaṅ dyuprabhṛtīnpṛthivīparyantāṅstrailōkyātmanō vaiśvānarasyāvayavānadhyātmamūrdhaprabhṛtiṣu cubukaparyantēṣu dēhāvayavēṣu saṅpādayatprādēśamātrasaṅpattiṅ paramēśvarasya darśayati -- 'prādēśamātramiva ha vai dēvāḥ suviditā abhisaṅpannāstathā tu va ēvānvakṣyāmi yathā prādēśamātramēvābhisaṅpādayiṣyāmīti. sa hōvāca mūrdhānamupadiśannuvācaiṣa vā atiṣṭhā vaiśvānara iti. cakṣuṣī upadiśannuvācaiṣa vai sutējā vaiśvānara iti. nāsikē upadiśannuvācaiṣa vai pṛthagvartmātmā vaiśvānara iti. mukhyamākāśamupadiśannuvācaiṣa vai bahulō vaiśvānara iti. mukhyā apa upadiśannuvācaiṣa vai rayirvaiśvānara
iti. cubukamupadiśannuvācaiṣa vai pratiṣṭhā vaiśvānaraḥ' iti. cubukamityadharaṅ mukhaphalakamucyatē. yadyapi vājasanēyakē dyauratiṣṭhātvaguṇā samāmnāyatē, ādityaśca sutējastvaguṇaḥ, chāndōgyē punaḥ dyauḥ sutējastvaguṇā
samāmnāyatē, ādityaśca viśvarūpatvaguṇaḥ; tathāpi naitāvatā viśēṣēṇa kiṅciddhīyatē, prādēśamātraśrutēraviśēṣāt, sarvaśākhāpratyayatvācca. saṅpattinimittāṅ prādēśamātraśrutiṅ yuktatarāṅ jaiminirācāryō manyatē..