ब्रह्मसूत्र

 

Introduction for Chapter 1, Quarter 1

 

..brahmasūtrabhāṣyam..
śrīmacchaṅkarabhagavatpādaiḥ viracitam.

..prathamō.dhyāyaḥ..
..prathamaḥ pādaḥ..

yuṣmadasmatpratyayagōcarayōrviṣayaviṣayiṇōstamaḥprakāśavadviruddhasvabhāvayōritarētarabhāvānupapattau siddhāyām, taddharmāṇāmapi sutarāmitarētarabhāvānupapattiḥ -- ityataḥ asmatpratyayagōcarē viṣayiṇi cidātmakē yuṣmatpratyayagōcarasya viṣayasya taddharmāṇāṅ cādhyāsaḥ tadviparyayēṇa viṣayiṇastaddharmāṇāṅ ca viṣayē.dhyāsō mithyēti bhavituṅ yuktam. tathāpyanyōnyasminnanyōnyātmakatāmanyōnyadharmāṅścādhyasyētarētarāvivēkēna atyantaviviktayōrdharmadharmiṇōḥ mithyājñānanimittaḥ satyānṛtē mithunīkṛtya ahamidam' 'mamēdam' iti naisargikō.yaṅ lōkavyavahāraḥ..

āha -- kō.yamadhyāsō nāmēti. ucyatē -- smṛtirūpaḥ paratra pūrvadṛṣṭāvabhāsaḥ. taṅ kēcit anyatrānyadharmādhyāsa iti vadanti. kēcittu yatra yadadhyāsaḥ tadvivēkāgrahanibandhanō bhrama iti. anyē tu yatra yadadhyāsaḥ tasyaiva viparītadharmatvakalpanāmācakṣatē. sarvathāpi tu anyasyānyadharmāvabhāsatāṅ na vyabhicarati. tathā ca lōkē.nubhavaḥ -- śuktikā hi rajatavadavabhāsatē, ēkaścandraḥ sadvitīyavaditi..

kathaṅ punaḥ pratyagātmanyaviṣayē adhyāsō viṣayataddharmāṇām? sarvō hi purō.vasthita ēva viṣayē viṣayāntaramadhyasyati; yuṣmatpratyayāpētasya ca pratyagātmanaḥ aviṣayatvaṅ bravīṣi. ucyatē -- na tāvadayamēkāntēnāviṣayaḥ, asmatpratyayaviṣayatvāt aparōkṣatvācca pratyagātmaprasiddhēḥ; na cāyamasti niyamaḥ -- purō.vasthita ēva viṣayē viṣayāntaramadhyasitavyamiti; apratyakṣē.pi hyākāśē bālāḥ talamalinatādi adhyasyanti; ēvamaviruddhaḥ pratyagātmanyapi anātmādhyāsaḥ..

tamētamēvaṅlakṣaṇamadhyāsaṅ paṇḍitā avidyēti manyantē. tadvivēkēna ca vastusvarūpāvadhāraṇaṅ vidyāmāhuḥ. tatraivaṅ sati, yatra yadadhyāsaḥ, tatkṛtēna dōṣēṇa guṇēna vā aṇumātrēṇāpi sa na saṅbadhyatē. tamētamavidyākhyamātmānātmanōritarētarādhyāsaṅ puraskṛtya sarvē pramāṇapramēyavyavahārā laukikāḥ pravṛttāḥ, sarvāṇi ca śāstrāṇi vidhipratiṣēdhamōkṣaparāṇi. kathaṅ punaravidyāvadviṣayāṇi pratyakṣādīni pramāṇāni śāstrāṇi cēti, ucyatē -- dēhēndriyādiṣu ahaṅmamābhimānarahitasya pramātṛtvānupapattau pramāṇapravṛttyanupapattēḥ. na hīndriyāṇyanupādāya pratyakṣādivyavahāraḥ saṅbhavati. na cādhiṣṭhānamantarēṇa indriyāṇāṅ vyāpāraḥ saṅbhavati. na cānadhya stātmabhāvēna dēhēna kaścidvyāpriyatē. na caitasmin sarvasminnasati asaṅgasyātmanaḥ pramātṛtvamupapadyatē. na ca pramātṛtvamantarēṇa pramāṇapravṛttirasti. tasmādavidyāvadviṣayāṇyēva pratyakṣādīni pramāṇāni śāstrāṇi cēti. paśvādibhiścāviśēṣāt. yathā hi paśvādayaḥ śabdādibhiḥ śrōtrādīnāṅ saṅbandhē sati śabdādivijñānē pratikūlē jātē tatō nivartantē, anukūlē ca pravartantē; yathā daṇḍōdyatakaraṅ puruṣamabhimukhamupalabhya 'māṅ hantumayamicchati' iti palāyitumārabhantē, haritatṛṇapūrṇapāṇimupalabhya taṅ prati abhimukhībhavanti; ēvaṅ puruṣā api vyutpannacittāḥ krūradṛṣṭīnākrōśataḥ khaḍgōdyatakarānbalavata upalabhya tatō nivartantē, tadviparītānprati abhimukhībhavanti. ataḥ samānaḥ paśvādibhiḥ puruṣāṇāṅ pramāṇapramēyavyavahāraḥ. paśvādīnāṅ ca prasiddha ēva avivēkapūrvakaḥ pratyakṣādivyavahāraḥ. tatsāmānyadarśanādvyutpattimatāmapi puruṣāṇāṅ pratyakṣādivyavahārastatkālaḥ samāna iti niścīyatē. śāstrīyē tu vyavahārē yadyapi buddhipūrvakārī nāviditvā ātmanaḥ paralōkasaṅbandhamadhikriyatē, tathāpi na vēdāntavēdyamaśanāyādyatītamapētabrahmakṣatrādibhēdamasaṅsāryātmatattvamadhikārē.pēkṣyatē, anupayōgāt, adhikāravirōdhācca. prāk ca tathābhūtātmavijñānāt pravartamānaṅ śāstramavidyāvadviṣayatvaṅ nātivartatē. tathā hi -- 'brāhmaṇō yajēta' ityādīni śāstrāṇyātmani varṇāśramavayōvasthādiviśēṣādhyāsamāśritya pravartantē. adhyāsō nāma
atasmiṅstadbuddhirityavōcāma. tadyathā -- putrabhāryādiṣu vikalēṣu sakalēṣu vā ahamēva vikalaḥ sakalō vēti bāhyadharmānātmanyadhyasyati; tathā dēhadharmān 'sthūlō.haṅ kṛśō.haṅ gaurō.haṅ tiṣṭhāmi gacchāmi laṅghayāmi ca' iti; tathēndriyadharmān -- 'mūkaḥ kāṇaḥ klībō badhirō.ndhō.ham' iti; tathāntaḥkaraṇadharmān kāmasaṅkalpavicikitsādhyavasāyādīn. ēvamahaṅpratyayinamaśēṣasvapracārasākṣiṇi pratyagātmanyadhyasya taṅ ca pratyagātmānaṅ sarvasākṣiṇaṅ tadviparyayēṇāntaḥkaraṇādiṣvadhyasyati. ēvamayamanādiranantō naisargikō.dhyāsō mithyāpratyayarūpaḥ kartṛtvabhōktṛtvapravartakaḥ sarvalōkapratyakṣaḥ. asyānarthahētōḥ prahāṇāya ātmaikatvavidyāpratipattayē sarvē vēdāntā ārabhyantē. yathā cāyamarthaḥ sarvēṣāṅ vēdāntānām, tathā vayamasyāṅ śārīrakamīmāṅsāyāṅ pradarśayiṣyāmaḥ. vēdāntamīmāṅsāśāstrasya vyācikhyāsitasyēdamādimaṅ sūtram --