ब्रह्मसूत्र



Introduction for Chapter 1, Quarter 4

 
 

..prathamō.dhyāyaḥ..
..caturthaḥ pādaḥ..

brahmajijñāsāṅ pratijñāya brahmaṇō lakṣaṇamuktam -- 'janmādyasya yataḥ' iti. tallakṣaṇaṅ pradhānasyāpi samānamityāśaṅkya tadaśabdatvēna nirākṛtam -- 'īkṣatērnāśabdam' iti. gatisāmānyaṅ ca vēdāntavākyānāṅ brahmakāraṇavādaṅ prati vidyatē, na pradhānakāraṇavādaṅ pratīti prapañcitaṅ gatēna granthēna. idaṅ tvidānīmavaśiṣṭamāśaṅkyatē -- yaduktaṅ pradhānasyāśabdatvam, tadasiddham, kāsucicchākhāsu pradhānasamarpaṇābhāsānāṅ śabdānāṅ śrūyamāṇatvāt; ataḥ pradhānasya kāraṇatvaṅ vēdasiddhamēva mahadbhiḥ paramarṣibhiḥ kapilaprabhṛtibhiḥ parigṛhītamiti prasajyatē; tadyāvattēṣāṅ śabdānāmanyaparatvaṅ na pratipādyatē, tāvatsarvajñaṅ brahma jagataḥ kāraṇamiti pratipāditamapyākulībhavēt; atastēṣāmanyaparatvaṅ darśayituṅ paraḥ saṅdarbhaḥ pravartatē..