ब्रह्मसूत्र



patyādiśabdēbhyaḥ..1.3.43..

 

..1.3.43..

itaścāsaṅsārisvarūpapratipādanaparamēvaitadvākyamityavagantavyam; yadasminvākyē patyādayaḥ śabdā asaṅsārisvarūpapratipādanaparāḥ saṅsārisvabhāvapratiṣēdhanāśca bhavanti -- 'sarvasya vaśī sarvasyēśānaḥ sarvasyādhipatiḥ' ityēvaṅjātīyakā asaṅsārisvabhāvapratipādanaparāḥ; 'sa na sādhunā karmaṇā bhūyānnō ēvāsādhunā kanīyān' ityēvaṅjātīyakāḥ saṅsārisvabhāvapratiṣēdhanāḥ. tasmādasaṅsārī paramēśvara ihōkta ityavagamyatē..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē prathamādhyāyasya tṛtīyaḥ pādaḥ..