ब्रह्मसूत्र

sūkṣmaṅ tu tadarhatvāt..1.4.2..


..1.4.2..

uktamētat -- prakaraṇapariśēṣābhyāṅ śarīramavyaktaśabdam, na pradhānamiti; idamidānīmāśaṅkyatē -- kathamavyaktaśabdārhatvaṅ śarīrasya, yāvatā sthūlatvātspaṣṭataramidaṅ śarīraṅ vyaktaśabdārham, aspaṣṭavacanastvavyaktaśabda iti; ata uttaramucyatē -- sūkṣmaṅ tu iha kāraṇātmanā śarīraṅ vivakṣyatē, sūkṣmasyāvyaktaśabdārhatvāt; yadyapi sthūlamidaṅ śarīraṅ na svayamavyaktaśabdamarhati, tathāpi tasya tvārambhakaṅ bhūtasūkṣmamavyaktaśabdamarhati; prakṛtiśabdaśca vikārē dṛṣṭaḥ -- yathā 'gōbhiḥ śrīṇīta matsaram ' iti; śrutiśca -- 'taddhēdaṅ tarhyavyākṛtamāsīt' itīdamēva vyākṛtanāmarūpavibhinnaṅ jagatprāgavasthāyāṅ parityaktavyākṛtanāmarūpaṅ bījaśaktyavasthamavyaktaśabdayōgyaṅ darśayati..