ब्रह्मसूत्र

jñēyatvāvacanācca..1.4.4..


..1.4.4..

jñēyatvēna ca sāṅkhyaiḥ pradhānaṅ smaryatē, guṇapuruṣāntarajñānātkaivalyamiti -- vadadbhiḥ -- na hi guṇasvarūpamajñātvā guṇēbhyaḥ puruṣasyāntaraṅ śakyaṅ jñātumiti; kvacicca vibhūtiviśēṣaprāptayē pradhānaṅ jñēyamiti smaranti; na cēdamihāvyaktaṅ jñēyatvēnōcyatē; padamātraṅ hyavyaktaśabdaḥ, nēhāvyaktaṅ jñātavyamupāsitavyaṅ cēti vākyamasti; na cānupadiṣṭaṅ padārthajñānaṅ puruṣārthamiti śakyaṅ pratipattum; tasmādapi nāvyaktaśabdēna pradhānamabhidhīyatē; asmākaṅ tu ratharūpakaklṛptaśarīrādyanusaraṇēna viṣṇōrēva paramaṅ padaṅ darśayitumayamupanyāsa ityanavadyam..