ब्रह्मसूत्र

prāṇagatēśca..3.1.3..


..3.1.3..

prāṇānāṅ ca dēhāntarapratipattau gatiḥ śrāvyatē -- 'tamutkrāmantaṅ prāṇō.nūtkrāmati prāṇamanūtkrāmantaṅ sarvē prāṇā anūtkrāmanti' ityādiśrutibhiḥ; sā ca prāṇānāṅ gatirnāśrayamantarēṇa saṅbhavatītyataḥ, prāṇagatiprayuktā tadāśrayabhūtānāmapāmapi bhūtāntarōpasṛṣṭānāṅ gatirarthādavagamyatē; na hi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti vā, jīvatō darśanāt..