ब्रह्मसूत्र

tryātmakatvāttu bhūyastvāt..3.1.2..


..3.1.2..

tu-śabdēna cōditāmāśaṅkāmucchinatti. tryātmikā hi āpaḥ, trivṛtkaraṇaśrutēḥ; tāsvārambhikāsvabhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṅ bhavati. tryātmakaśca dēhaḥ, trayāṇāmapi tējōbannānāṅ tasminkāryōpalabdhēḥ. punaśca tryātmakaḥ, tridhātutvāt -- tribhirvātapittaślēṣmabhiḥ; na sa bhūtāntarāṇi pratyākhyāya kēvalābhiradbhirārabdhuṅ śakyatē. tasmādbhūyastvāpēkṣō.yam -- 'āpaḥ puruṣavacasaḥ' iti -- praśnaprativacanayōrapśabdaḥ, na kaivalyāpēkṣaḥ; sarvadēhēṣu hi rasalōhitādidravabhūyastvaṅ dṛśyatē. nanu pārthivō dhāturbhūyiṣṭhō dēhēṣūpalabhyatē; naiṣa dōṣaḥ -- itarāpēkṣayā apāṅ bāhulyaṅ bhaviṣyati; dṛśyatē ca śukraśōṇitalakṣaṇē.pi
dēhabījē dravabāhulyam. karma ca nimittakāraṇaṅ dēhāntarārambhē; karmāṇi ca agnihōtrādīni sōmājyapayaḥprabhṛtidravadravyavyapāśrayāṇi; karmasamavāyinyaśca āpaḥ śraddhāśabdōditāḥ saha karmabhirdyulōkākhyē.gnau hūyanta iti vakṣyati; tasmādapyapāṅ bāhulyaprasiddhiḥ. bāhulyācca apśabdēna sarvēṣāmēva dēhabījānāṅ bhūtasūkṣmāṇāmupādānamiti niravadyam..