ब्रह्मसूत्र

anāviṣkurvannanvayāt..3.4.50..


anāviṣkārādhikaraṇam..3.4.50..

'tasmādbrāhmaṇaḥ pāṇḍityaṅ nirvidya bālyēna tiṣṭhāsēt' iti bālyamanuṣṭhēyatayā śrūyatē; tatra bālasya bhāvaḥ karma vā bālyamiti taddhitē sati, bālabhāvasya vayōviśēṣasya icchayā saṅpādayitumaśakyatvāt, yathōpapādamūtrapurīṣatvādi bālacaritam, antargatā vā bhāvaviśuddhiḥ aprarūḍhēndriyatvaṅ dambhādirahitatvaṅ vā bālyaṅ syāditi saṅśayaḥ. kiṅ tāvatprāptam? kāmacāravādabhakṣatā yathōpapādamūtrapurīṣatvaṅ ca prasiddhataraṅ lōkē bālyamiti tadgrahaṇaṅ yuktam. nanu patitatvādidōṣaprāptērna yuktaṅ kāmacāratādyāśrayaṇam -- na; vidyāvataḥ saṅnyāsinō vacanasāmarthyāt dōṣanivṛttiḥ, paśuhiṅsādiṣvivētyēvaṅ prāptē --

abhidhīyatē -- na, vacanasya gatyantarasaṅbhavāt; aviruddhē hi anyasmin bālyaśabdābhilapyē labhyamānē, na vidhyantaravyāghātakalpanā yuktā; pradhānōpakārāya ca aṅgaṅ vidhīyatē; jñānābhyāsaśca pradhānamiha yatīnāmanuṣṭhēyam; na ca sakalāyāṅ bālacaryāyāmaṅgīkriyamāṇāyāṅ jñānābhyāsaḥ saṅbhāvyatē; tasmāt āntarō bhāvaviśēṣō bālasya aprarūḍhēndriyatvādiḥ iha bālyamāśrīyatē; tadāha -- anāviṣkurvanniti. jñānādhyayanadhārmikatvādibhiḥ ātmānamavikhyāpayan dambhadarpādirahitō bhavēt -- yathā bālaḥ aprarūḍhēndriyatayā na parēṣām ātmānamāviṣkartumīhatē, tadvat. ēvaṅ hi asya vākyasya pradhānōpakāryarthānugama upapadyatē; tathā ca uktaṅ smṛtikāraiḥ -- 'yaṅ na santaṅ na cāsantaṅ nāśrutaṅ na bahuśrutam. na suvṛttaṅ na durvṛttaṅ vēda kaścitsa brāhmaṇaḥ.. gūḍhadharmāśritō vidvānajñātacaritaṅ carēt. andhavajjaḍavaccāpi mūkavacca mahīṅ carēt' 'avyaktaliṅgō.vyaktācāraḥ' iti caivamādi..