ब्रह्मसूत्र

ēvaṅ muktiphalāniyamastadavasthāvadhṛtēstadavasthāvadhṛtēḥ..3.4.52..


muktiphalādhikaraṇam..3.4.52..

yathā mumukṣōrvidyāsādhanāvalambinaḥ sādhanavīryaviśēṣādvidyālakṣaṇē phalē aihikāmuṣmikaphalatvakṛtō viśēṣapratiniyamō dṛṣṭaḥ, ēvaṅ muktilakṣaṇē.pi utkarṣāpakarṣakṛtaḥ kaścidviśēṣapratiniyamaḥ syāt -- ityāśaṅkya, āha -- muktiphalāniyama iti. na khalu muktiphalē kaścit ēvaṅbhūtō viśēṣapratiniyama āśaṅkitavyaḥ; kutaḥ? tadavasthāvadhṛtēḥ -- muktyavasthā hi sarvavēdāntēṣvēkarūpaiva avadhāryatē; brahmaiva hi muktyavasthā; na ca brahmaṇō.nēkākārayōgō.sti, ēkaliṅgatvāvadhāraṇāt -- 'asthūlamanaṇu' 'sa ēṣa nēti nētyātmā' 'yatra nānyatpaśyati' 'brahmaivēdamamṛtaṅ purastāt' 'idaṅ sarvaṅ yadayamātmā' 'sa vā ēṣa mahānaja ātmājarō.marō.mṛtō.bhayō brahma' 'yatra tvasya sarvamātmaivābhūttatkēna kaṅ paśyēt' ityādiśrutibhyaḥ. api ca vidyāsādhanaṅ svavīryaviśēṣāt svaphala ēva vidyāyāṅ kaṅcidatiśayamāsañjayēt, na vidyāphalē muktau; taddhi asādhyaṅ nityasiddhasvabhāvamēva vidyayā adhigamyata ityasakṛdavādiṣma. na ca tasyāmapyutkarṣanikarṣātmakō.tiśaya upapadyatē, nikṛṣṭāyā vidyātvābhāvāt; utkṛṣṭaiva hi vidyā bhavati; tasmāt tasyāṅ cirācirōtpattirūpō.tiśayō bhavan bhavēt. na tu muktau kaścit atiśayasaṅbhavō.sti. vidyābhēdābhāvādapi tatphalabhēdaniyamābhāvaḥ, karmaphalavat; na hi muktisādhanabhūtāyā vidyāyāḥ karmaṇāmiva bhēdō.sti. saguṇāsu tu vidyāsu 'manōmayaḥ prāṇaśarīraḥ' ityādyāsu guṇāvāpōdvāpavaśādbhēdōpapattau satyām, upapadyatē yathāsvaṅ phalabhēdaniyamaḥ, karmaphalavat -- tathā ca liṅgadarśanam -- 'taṅ yathā yathōpāsatē tadēva bhavati' iti; naivaṅ nirguṇāyāṅ vidyāyām, guṇābhāvāt; tathā ca smṛtiḥ -- 'na hi gatiradhikāsti kasyacitsati hi guṇē pravadantyatulyatām' iti. tadavasthāvadhṛtēstadavasthāvadhṛtēriti padābhyāsaḥ adhyāyaparisamāptiṅ dyōtayati..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē tṛtīyō.dhyāyaḥ..