ब्रह्मसूत्र



.. caturthō.dhyāyaḥ ..
.. prathamaḥ pādaḥ ..

āvṛttirasakṛdupadēśāt .. 4.1.1 ..


 

āvṛtyadhikaraṇam..4.1.1..

'ātmā vā arē draṣṭavyaḥ śrōtavyō mantavyō nididhyāsitavyaḥ' 'tamēva dhīrō vijñāya prajñāṅ kurvīta ' 'sō.nvēṣṭavyaḥ sa vijijñāsitavyaḥ' iti ca ēvamādiśravaṇēṣu saṅśayaḥ -- kiṅ sakṛtpratyayaḥ kartavyaḥ, āhōsvit āvṛttyēti. kiṅ tāvatprāptam? sakṛtpratyayaḥ syāt, prayājādivat, tāvatā śāstrasya kṛtārthatvāt; aśrūyamāṇāyāṅ hi āvṛttau kriyamāṇāyām aśāstrārthaḥ kṛtō bhavēt. nanu asakṛdupadēśā udāhṛtāḥ -- 'śrōtavyō mantavyō nididhyāsitavyaḥ' ityēvamādayaḥ -- ēvamapi yāvacchabdamāvartayēt -- sakṛcchravaṇaṅ sakṛnmananaṅ sakṛnnididhyāsanaṅ cēti, nātiriktam. sakṛdupadēśēṣu tu 'vēda' 'upāsīta' ityēvamādiṣu anāvṛttirityēvaṅ prāptē, brūmaḥ -- pratyayāvṛttiḥ kartavyā; kutaḥ? asakṛdupadēśāt -- 'śrōtavyō mantavyō nididhyāsitavyaḥ' ityēvaṅjātīyakō hi asakṛdupadēśaḥ pratyayāvṛttiṅ sūcayati. nanu uktam -- yāvacchabdamēva āvartayēt, nādhikamiti -- na, darśanaparyavasānatvādēṣām; darśanaparyavasānāni hi śravaṇādīnyāvartyamānāni dṛṣṭārthāni bhavanti -- yathā avaghātādīni taṇḍulādiniṣpattiparyavasānāni hi, tadvat. api ca upāsanaṅ nididhyāsanaṅ ca -- ityantarṇītāvṛttiguṇaiva kriyā abhidhīyatē; tathā hi lōkē 'gurumupāstē' 'rājānamupāstē' iti ca -- yastātparyēṇa gurvādīnanuvartatē, sa ēvamucyatē; tathā 'dhyāyati prōṣitanāthā patim' iti -- yā nirantarasmaraṇā patiṅ prati sōtkaṇṭhā, sā ēvamabhidhīyatē. vidyupāstyōśca vēdāntēṣu avyatirēkēṇa prayōgō dṛśyatē; kvacit vidinōpakramya upāsinōpasaṅharati, yathā -- 'yastadvēda yatsa vēda sa mayaitaduktaḥ' ityatra 'anu ma ētāṅ bhagavō dēvatāṅ śādhi yāṅ dēvatāmupāssē' iti; kvacicca upāsinōpakramya vidinōpasaṅharati, yathā -- 'manō brahmētyupāsīta' ityatra 'bhāti ca tapati ca kīrtyā yaśasā brahmavarcasēna ya ēvaṅ vēda' iti. tasmātsakṛdupadēśēṣvapi āvṛttisiddhiḥ. asakṛdupadēśastu āvṛttēḥ sūcakaḥ..