ब्रह्मसूत्र

liṅgācca..4.1.2..


..4.1.2..

liṅgamapi pratyayāvṛttiṅ pratyāyayati. tathā hi -- udgīthavijñānaṅ prastutya, 'āditya udgīthaḥ' ityētat ēkaputratādōṣēṇāpōdya, 'raśmīṅstvaṅ paryāvartayāt' iti raśmibahutvavijñānaṅ bahuputratāyai vidadhat siddhavatpratyayāvṛttiṅ darśayati; tatsāmānyāt sarvapratyayēṣvāvṛttisiddhiḥ..

atrāha -- bhavatu nāma sādhyaphalēṣu pratyayēṣvāvṛttiḥ, tēṣvāvṛttisādhyasyātiśayasya saṅbhavāt; yastu parabrahmaviṣayaḥ pratyayō nityaśuddhabuddhamuktasvabhāvamēva ātmabhūtaṅ paraṅ brahma samarpayati, tatra kimarthā āvṛttiriti. sakṛcchrutau ca brahmātmatvapratītyanupapattērāvṛttyabhyupagama iti cēt, na, āvṛttāvapi tadanupapattēḥ; yadi hi 'tattvamasi' ityēvaṅjātīyakaṅ vākyaṅ sakṛcchrūyamāṇaṅ brahmātmatvapratītiṅ nōtpādayēt tatastadēva āvartyamānamutpādayiṣyatīti kā pratyāśā syāt. athōcyēta -- na kēvalaṅ vākyaṅ kaṅcidarthaṅ sākṣātkartuṅ śaknōti; atō yuktyapēkṣaṅ vākyamanubhāvayiṣyati brahmātmatvamiti -- tathāpyāvṛttyānarthakyamēva; sāpi hi yuktiḥ sakṛtpravṛttaiva svamarthamanubhāvayiṣyati. athāpi syāt -- yuktyā vākyēna ca sāmānyaviṣayamēva vijñānaṅ kriyatē, na viśēṣaviṣayam; yathā 'asti mē hṛdayē śūlam' ityatō vākyāt gātrakampādiliṅgācca śūlasadbhāvasāmānyamēva paraḥ pratipadyatē, na viśēṣamanubhavati -- yathā sa ēva śūlī; viśēṣānubhavaśca avidyāyā nivartakaḥ; tadarthā āvṛttiriti cēt -- na,
asakṛdapi tāvanmātrē kriyamāṇē viśēṣavijñānōtpattyasaṅbhavāt; na hi sakṛtprayuktābhyāṅ śāstrayuktibhyāmanavagatō viśēṣaḥ śatakṛtvō.pi prayujyamānābhyāmavagantuṅ śakyatē; tasmāt yadi śāstrayuktibhyāṅ viśēṣaḥ pratipādyēta, yadi vā sāmānyamēva, ubhayathāpi sakṛtpravṛttē ēva tē svakāryaṅ kuruta iti āvṛttyanupayōgaḥ; na ca sakṛtprayuktē śāstrayuktī kasyacidapyanubhavaṅ nōtpādayata iti śakyatē niyantum, vicitraprajñatvātpratipattṛṇām. api ca anēkāṅśōpētē laukikē padārthē sāmānyaviśēṣavati ēkēnāvadhānēna ēkamaṅśamavadhārayati, aparēṇa aparam -- iti syādapyabhyāsōpayōgaḥ, yathā dīrghaprapāṭhakagrahaṇādiṣu; na tu nirviśēṣē brahmaṇi sāmānyaviśēṣarahitē caitanyamātrātmakē pramōtpattāvabhyāsāpēkṣā yuktēti..

atrōcyatē -- bhavēdāvṛttyānarthakyaṅ taṅ prati, yaḥ 'tattvamasi' iti sakṛduktamēva brahmātmatvamanubhavituṅ śaknuyāt; yastu na śaknōti, taṅ prati upayujyata ēva āvṛttiḥ. tathā hi cchāndōgyē -- 'tattvamasi śvētakētō' ityupadiśya, 'bhūya ēva mā bhagavānvijñāpayatu' iti punaḥ punaḥ paricōdyamānaḥ tattadāśaṅkākāraṇaṅ nirākṛtya, 'tattvamasi' ityēvāsakṛdupadiśati; tathā ca 'śrōtavyō mantavyō nididhyāsitavyaḥ' ityādi darśitam. nanu uktam -- sakṛcchrutaṅ cēt tattvamasivākyaṅ svamarthamanubhāvayituṅ na śaknōti, tata āvartyamānamapi naiva śakṣyatīti -- naiṣa dōṣaḥ; na hi dṛṣṭē.nupapannaṅ nāma; dṛśyantē hi sakṛcchrutādvākyāt mandapratītaṅ vākyārthaṅ āvartayantaḥ tattadābhāsavyudāsēna samyakpratipadyamānāḥ. api ca 'tattvamasi' ityētadvākyaṅ tvaṅpadārthasya tatpadārthabhāvamācaṣṭē; tatpadēna ca prakṛtaṅ sat brahma īkṣitṛ jagatō janmādikāraṇamabhidhīyatē -- 'satyaṅ jñānamanantaṅ brahma' 'vijñānamānandaṅ brahma' 'adṛṣṭaṅ draṣṭṛ' 'avijñātaṅ vijñātṛ' 'ajamajaramamaram' 'asthūlamanaṇvahrasvamadīrgham' ityādiśāstrasiddham; tatra ajādiśabdairjanmādayō bhāvavikārā nivartitāḥ; asthūlādiśabdaiśca sthaulyādayō dravyadharmāḥ; vijñānādiśabdaiśca caitanyaprakāśātmakatvamuktam; ēṣa vyāvṛttasarvasaṅsāradharmakō.nubhavātmakō brahmasaṅjñakastatpadārthō vēdāntābhiyuktānāṅ prasiddhaḥ; tathā tvaṅpadārthō.pi pratyagātmā śrōtā dēhādārabhya pratyagātmatayā saṅbhāvyamānaḥ caitanyaparyantatvēnāvadhāritaḥ; tatra yēṣām ētau padārthau ajñānasaṅśayaviparyayapratibaddhau, tēṣāṅ 'tattvamasi' ityētadvākyaṅ svārthē pramāṅ nōtpādayituṅ śaknōti, padārthajñānapūrvakatvādvākyārthajñānasya -- ityataḥ, tānprati ēṣṭavyaḥ padārthavivēkaprayōjanaḥ śāstrayuktyabhyāsaḥ. yadyapi ca pratipattavya ātmā niraṅśaḥ, tathāpi adhyārōpitaṅ tasmin bahvaṅśatvaṅ dēhēndriyamanōbuddhiviṣayavēdanādilakṣaṇam; tatra ēkēna avadhānēna ēkamaṅśamapōhati, aparēṇa aparam -- iti yujyatē tatra kramavatī pratipattiḥ; tattu pūrvarūpamēva ātmapratipattēḥ. yēṣāṅ punaḥ nipuṇamatīnāṅ na ajñānasaṅśayaviparyayalakṣaṇaḥ padārthaviṣayaḥ pratibandhō.sti, tē śaknuvanti sakṛduktamēva tattvamasivākyārtham anubhavitumiti, tānprati āvṛttyānarthakyamiṣṭamēva; sakṛdutpannaiva hi ātmapratipattiḥ avidyāṅ nivartayatīti, nātra kaścidapi kramō.bhyupagamyatē. satyamēvaṅ yujyēta, yadi kasyacit ēvaṅ pratipattirbhavēt; balavatī hi ātmanō duḥkhitvādipratipattiḥ; atō na duḥkhitvādyabhāvaṅ kaścitpratipadyata iti cēt -- na, dēhādyabhimānavat duḥkhitvādyabhimānasya mithyābhimānatvōpapattēḥ; pratyakṣaṅ hi dēhē chidyamānē dahyamānē vā 'ahaṅ chidyē dahyē' iti ca mithyābhimānō dṛṣṭaḥ; tathā bāhyatarēṣvapi putramitrādiṣu saṅtapyamānēṣu 'ahamēva saṅtapyē' ityadhyārōpō dṛṣṭaḥ; tathā duḥkhitvādyabhimānō.pi syāt, dēhādivadēva caitanyādbahirupalabhyamānatvādduḥkhitvādīnām, suṣuptādiṣu ca ananuvṛttēḥ; caitanyasya tu suṣuptē.pi anuvṛttimāmananti -- 'yadvai tanna paśyati paśyanvai tanna paśyati' ityādinā; tasmāt sarvaduḥkhavinirmuktaikacaitanyātmakō.hamityēṣa ātmānubhavaḥ. na ca ēvam ātmānamanubhavataḥ kiṅcidanyatkṛtyamavaśiṣyatē; tathā ca śrutiḥ -- 'kiṅ prajayā kariṣyāmō yēṣāṅ nō.yamātmāyaṅ lōkaḥ' ityātmavidaḥ kartavyābhāvaṅ darśayati; smṛtirapi -- 'yastvātmaratirēva syādātmatṛptaśca mānavaḥ. ātmanyēva ca saṅtuṣṭastasya kāryaṅ na vidyatē' iti. yasya tu na ēṣō.nubhavō drāgiva jāyatē, taṅ prati anubhavārtha ēva āvṛttyabhyupagamaḥ. tatrāpi na tattvamasivākyārthāt pracyāvya āvṛttau pravartayēt; na hi varaghātāya kanyāmudvāhayanti; niyuktasya ca 'asminnadhikṛtō.haṅ kartā mayēdaṅ kartavyam' ityavaśyaṅ brahmapratyayādviparītapratyaya utpadyatē; yastu svayamēva mandamatiḥ apratibhānāt taṅ vākyārthaṅ jihāsēt, tasya ētasminnēva vākyārthē sthirīkāra āvṛttyādivācōyuktyā abhyupēyatē. tasmāt parabrahmaviṣayē.pi pratyayē tadupāyōpadēśēṣvāvṛttisiddhiḥ..