ब्रह्मसूत्र



Introduction for Chapter 3, Quarter 1

 


..tṛtīyō.dhyāyaḥ..
..prathamaḥ pādaḥ..

dvitīyē.dhyāyē smṛtinyāyavirōdhō vēdāntavihitē brahmadarśanē parihṛtaḥ, parapakṣāṇāṅ ca anapēkṣatvaṅ prapañcitam, śrutivipratiṣēdhaśca parihṛtaḥ; tatra ca jīvavyatiriktāni tattvāni jīvōpakaraṇāni brahmaṇō jāyanta ityuktam. athēdānīm upakaraṇōpahitasya jīvasya saṅsāragatiprakāraḥ tadavasthāntarāṇi brahmatattvaṅ vidyābhēdābhēdau guṇōpasaṅhārānupasaṅhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanōpāyavidhiprabhēdaḥ muktiphalāniyamaśca -- ityētadarthajātaṅ tṛtīyē nirūpayiṣyatē; prasaṅgāgataṅ ca kimapyanyat. tatra prathamē tāvatpādē pañcāgnividyāmāśritya saṅsāragatiprabhēdaḥ pradarśyatē vairāgyahētōḥ -- 'tasmājjugupsēta' iti ca antē śravaṇāt. jīvō mukhyaprāṇasacivaḥ sēndriyaḥ samanaskō.vidyākarmapūrvaprajñāparigrahaḥ pūrvadēhaṅ vihāya dēhāntaraṅ prapadyata ityētadavagatam -- 'athainamētē prāṇā abhisamāyanti' ityēvamādēḥ 'anyannavataraṅ kalyāṇataraṅ rūpaṅ kurutē' ityēvamantāt saṅsāraprakaraṇasthācchabdāt, dharmādharmaphalōpabhōgasaṅbhavācca; sa kiṅ dēhabījairbhūtasūkṣmairasaṅpariṣvaktō gacchati, āhōsvitsaṅpariṣvaktaḥ -- iti cintyatē..

kiṅ tāvatprāptam? asaṅpariṣvakta iti; kutaḥ? karaṇōpādānavadbhūtōpādānasya aśrutatvāt -- 'sa ētāstējōmātrāḥ samabhyādadānaḥ' iti hyatra tējōmātrāśabdēna karaṇānāmupādānaṅ saṅkīrtayati, vākyaśēṣē cakṣurādisaṅkīrtanāt; naivaṅ bhūtamātrōpādanasaṅkīrtanamasti; sulabhāśca sarvatra bhūtamātrāḥ, yatraiva dēha ārabdhavyastatraiva santi; tataśca tāsāṅ nayanaṅ niṣprayōjanam; tasmādasaṅpariṣvaktō yāti -- ityēvaṅ prāptē, paṭhatyācāryaḥ --