ब्रह्मसूत्र

yadēva vidyayēti hi..4.1.18..


vidyājñānasādhanatvādhikaraṇam..4.1.18..

samadhigatamētadanantarādhikaraṇē -- nityamagnihōtrādikaṅ karma mumukṣuṇā mōkṣaprayōjanōddēśēna kṛtamupāttaduritakṣayahētudvārēṇa sattvaśuddhikāraṇatāṅ pratipadyamānaṅ mōkṣaprayōjanabrahmādhigamanimittatvēna brahmavidyayā saha ēkakāryaṅ bhavatīti; tatra agnihōtrādi karmāṅgavyapāśrayavidyāsaṅyuktaṅ kēvalaṅ cāsti -- 'ya ēvaṅ vidvānyajati' 'ya ēvaṅ vidvāñjuhōti' 'ya ēvaṅ vidvāñśaṅsati' 'ya ēvaṅ vidvāngāyati' 'tasmādēvaṅvidamēva brahmāṇaṅ kurvīta' 'tēnōbhau kurutō yaścaitadēvaṅ vēda yaśca na vēda' ityādivacanēbhyō vidyāsaṅyuktamasti, kēvalamapyasti. tatrēdaṅ vicāryatē -- kiṅ vidyāsaṅyuktamēva agnihōtrādikaṅ karma mumukṣōrvidyāhētutvēna tayā saha ēkakāryatvaṅ pratipadyatē, na kēvalam; uta vidyāsaṅyuktaṅ kēvalaṅ ca aviśēṣēṇēti. kutaḥ saṅśayaḥ? 'tamētamātmānaṅ yajñēna vividiṣanti' iti yajñādīnāmaviśēṣēṇa ātmavēdanāṅgatvēna śravaṇāt, vidyāsaṅyuktasya ca agnihōtrādērviśiṣṭatvāvagamāt. kiṅ tāvatprāptam? vidyāsaṅyuktamēva karma agnihōtrādi ātmavidyāśēṣatvaṅ pratipadyatē, na vidyāhīnam, vidyōpētasya viśiṣṭatvāvagamādvidyāvihīnāt -- 'yadaharēva juhōti tadahaḥ punarmṛtyumapajayatyēvaṅ vidvān' ityādiśrutibhyaḥ, 'buddhyā yuktō yayā pārtha karmabandhaṅ prahāsyasi' 'dūrēṇa hyavaraṅ karma buddhiyōgāddhanaṅjaya' ityādismṛtibhyaśca ityēvaṅ prāptē --

pratipādyatē -- yadēva vidyayēti hi. satyamētat -- vidyāsaṅyuktaṅ karma agnihōtrādikaṅ vidyāvihīnātkarmaṇō.gnihōtrādviśiṣṭam, vidvāniva brāhmaṇō vidyāvihīnādbrāhmaṇāt; tathāpi nātyantamanapēkṣaṅ vidyāvihīnaṅ karma agnihōtrādikam; kasmāt? 'tamētamātmānaṅ yajñēna vividiṣanti' ityaviśēṣēṇa agnihōtrādērvidyāhētutvēna śrutatvāt. nanu vidyāsaṅyuktasya agnihōtrādērvidyāvihīnādviśiṣṭatvāvagamāt vidyāvihīnamagnihōtrādi ātmavidyāhētutvēnānapēkṣamēvēti yuktam -- naitadēvam; vidyāsahāyasyāgnihōtrādērvidyānimittēna sāmarthyātiśayēna yōgāt ātmajñānaṅ prati kaścitkāraṇatvātiśayō bhaviṣyati, na tathā vidyāvihīnasya -- iti yuktaṅ kalpayitum; na tu 'yajñēna vividiṣanti' ityatrāviśēṣēṇātmajñānāṅgatvēna śrutasyāgnihōtrādēranaṅgatvaṅ śakyamabhyupagantum; tathā hi śrutiḥ -- 'yadēva vidyayā karōti śraddhayōpaniṣadā tadēva vīryavattaraṅ bhavati' iti vidyāsaṅyuktasya karmaṇō.gnihōtrādēḥ vīryavattaratvābhidhānēna svakāryaṅ prati kaṅcidatiśayaṅ bruvāṇā vidyāvihīnasya tasyaiva tatprayōjanaṅ prati vīryavattvaṅ darśayati; karmaṇaśca vīryavattvaṅ tat, yatsvaprayōjanasādhanasahatvam. tasmādvidyāsaṅyuktaṅ nityamagnihōtrādi vidyāvihīnaṅ ca ubhayamapi mumukṣuṇā mōkṣaprayōjanōddēśēna iha janmani janmāntarē ca prāgjñānōtpattēḥ kṛtaṅ yata, tadyathāsāmarthyaṅ brahmādhigamapratibandhakāraṇōpāttaduritakṣayahētutvadvārēṇa brahmādhigamakāraṇatvaṅ pratipadyamānaṅ śravaṇamananaśraddhātātparyādyantaraṅgakāraṇāpēkṣaṅ brahmavidyayā saha ēkakāryaṅ bhavatīti sthitam..